SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । “सद्यः कृते मद्यवादः* मासेऽतीते दिनं चिपेत् । षडब्दि के चिरात्रन्तु सप्ताहं द्वादशाब्दि के || विंशत्यब्दे दशाहन्तु माम्म्राद्धं वा लभेत सः । माझं त्रिंशत्ममातीते त्रिपक्षं परतो भवेत् ॥ Acharya Shri Kailassagarsuri Gyanmandir स्वतन्त्रजडोन्मत्तबालदौचितरोगिणम् । कालः संवत्सरादर्वाक् स्वयमेव यथेसितम् " - इति ॥ कात्यायनोऽपि - “संवत्सरं जडोन्मत्तेऽमनस्क व्याधिपीडिते । दिगन्तरप्रपञ्चेन श्रज्ञातार्थे च वस्तुनि ॥ मूलं वा साक्षिणो वाऽथ परदेशे स्थितो यदा । तत्र कालो भवेत् पुंसामा स्वदेशसमागमात् ॥ दत्तेऽपि काले देयं स्यात्पुनः कार्य्यस्य गौरवात् " - इति ॥ कालदानस्य विषयमाह नारदः, - “गहनत्वाद्विवादानामसामर्थ्यात् स्मृतेरपि । ऋणादिषु हरेत् कालं कामन्तत्त्वबुभुत्सया” - इति ॥ ऋणादौन दर्शयति पितामह:, - “पनिधिनिचेपे! दाने सम्भूयकर्मणि समये दायभागे च कालः कार्य्यः प्रयत्नतः " - दूति ॥ बृहस्पतिरपि - “साहसस्तेयपारुय्यगोऽभिशापे तथात्यये । * तदा वादः, - इति का। + जसे - इति शा० स० । | ऋणेऽपि च निधिक्षेपे, - इति का० । For Private And Personal Use Only મ
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy