________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम्
प्रभुस्तच प्रवर्त्तते इत्याह कात्यायन:, -
Acharya Shri Kailassagarsuri Gyanmandir
“यो न भ्राता न च पिता न पुत्त्रो न नियोगकृत् * । परार्थवादौ दण्ड्यः स्याद् व्यवहारेषु विब्रुवन्” - इति । कात्यायनोऽपि -
“दासाः कर्मकराः शिष्याः नियुक्ताः बान्धवास्तथा । वादिनो न च दण्ड्याः स्युर्यस्ततोऽन्यः स दण्डभाक् ” – इति । श्रावेदितार्थो लेखनीय इत्याह नारदः
" रागादिना यदेकेन कोपितः करणे वदेत् ।
तदोमिति लिखेत्सवं वादिनः फलकादिषु" इति । करणे धर्माधिकरणे । लिखितस्य अर्थस्य सम्भावितत्वे सति
४३
“एवं पृष्टः स यद्ब्रूयात् तत्सभ्यैर्ब्रह्मणैः सह । विमृश्य कार्यं न्याय्यञ्चेदाज्ञानार्थमतः परम् ॥
मुद्रां वा निचिपेत्तस्मिन् पुरुषं वा समादिशेत्”- इति । श्राहृतं प्रत्यर्थिनं सुरक्षितस्थाने स्थापयेदित्याह पितामह:, - " सभायाः पुरतः स्वाप्योऽभियोगी वादिना तथा । शंसितेऽन्यत्र वा स्थाने प्रमाणं सोऽन्यथा न तु" - इति ॥ स्थापितस्य छलवादित्वादि वाह्यलिङ्गेर्निश्चेयम् । श्रतएव मनुः, - “श्राकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च !
-
* 'नयोजितः, — इति पुस्तकान्तरीयः पाठः ।
f रोगादिना यदेकेन कोऽपि वा - इति शा ० स० | 4 तत्स्थाने, — इति ।
For Private And Personal Use Only