SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् प्रभुस्तच प्रवर्त्तते इत्याह कात्यायन:, - Acharya Shri Kailassagarsuri Gyanmandir “यो न भ्राता न च पिता न पुत्त्रो न नियोगकृत् * । परार्थवादौ दण्ड्यः स्याद् व्यवहारेषु विब्रुवन्” - इति । कात्यायनोऽपि - “दासाः कर्मकराः शिष्याः नियुक्ताः बान्धवास्तथा । वादिनो न च दण्ड्याः स्युर्यस्ततोऽन्यः स दण्डभाक् ” – इति । श्रावेदितार्थो लेखनीय इत्याह नारदः " रागादिना यदेकेन कोपितः करणे वदेत् । तदोमिति लिखेत्सवं वादिनः फलकादिषु" इति । करणे धर्माधिकरणे । लिखितस्य अर्थस्य सम्भावितत्वे सति ४३ “एवं पृष्टः स यद्ब्रूयात् तत्सभ्यैर्ब्रह्मणैः सह । विमृश्य कार्यं न्याय्यञ्चेदाज्ञानार्थमतः परम् ॥ मुद्रां वा निचिपेत्तस्मिन् पुरुषं वा समादिशेत्”- इति । श्राहृतं प्रत्यर्थिनं सुरक्षितस्थाने स्थापयेदित्याह पितामह:, - " सभायाः पुरतः स्वाप्योऽभियोगी वादिना तथा । शंसितेऽन्यत्र वा स्थाने प्रमाणं सोऽन्यथा न तु" - इति ॥ स्थापितस्य छलवादित्वादि वाह्यलिङ्गेर्निश्चेयम् । श्रतएव मनुः, - “श्राकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ! - * 'नयोजितः, — इति पुस्तकान्तरीयः पाठः । f रोगादिना यदेकेन कोऽपि वा - इति शा ० स० | 4 तत्स्थाने, — इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy