SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । कात्यायनोऽपि, “श्राहतस्त्ववमन्येत यः शको राजर्णासनम् । तस्य कुर्य्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ॥ होने कर्मणि पञ्चाशनमध्यमे तु शतावरः । गुरूकार्येषु दण्डः स्यात् नित्यं पञ्चशतावरः” इति । आपत्रस्यानागमनेऽपि दण्डो नेत्याह व्यासः, “परानीकहते देने दुर्भिक्षे व्याधिपौडिते । कुर्वीत पुनराहानं दण्डं न परिकल्पयेत्” इति । इत्यासेधादिविधिः । अथ दर्शनोपक्रमः। अत्र मनुः, “धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत्” इति । प्रारभ्य कर्त्तव्यमाह कात्यायनः, "काले कार्यार्थिनं पृच्छत् प्रणतं पुरतः स्थितम् । किं काये का च ते पीडा मा भेषोहि मानव । केन कम्मिन् कयं कमात् पृच्छेदेवं मभागतम्" इति। वृहस्पतिरपि,-- "पागतानां विवदतासमकहादिनां दपः । वादान् पश्यन्नात्मकृतान् न चाध्यचनिवेदितान् ।। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy