SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org * व्यवहारकालम् | गणयेदिष्टं - इति का० । + प्राड्विवाकख इति का० । 1 Acharya Shri Kailassagarsuri Gyanmandir सभाध्यचो नृपः शास्ता सभ्याः कार्य्यपरीचकाः ॥ स्मृतिर्विनिर्णयं ब्रूते अथदानधनन्तथा । शपथार्थे हिरण्याग्नौ जलं तृषितलुम्भयोः ॥ गएको गणयेदृष्टं* लिखेन्यायञ्च लेखकः । प्रत्यर्थिसभ्यानयनं साचिणाञ्च म पूरुषः ।। वाग्दण्डश्चैव धिग्दण्डो विप्राधीनौ तु तावुभौ । श्रर्थदण्डवधावुतौ राजाथन्तावुभावपि ॥ राज्ञा ये विदिताः सम्यक् कुलश्रेणीगणादयः । माहसन्यायवनि कुर्य्यः कार्य्याणि ते नृणाम्" - इति । यथाविधि विचारे राज्ञः फलमाह कात्यायनः, - “प्राविकः सामात्यः सब्राह्मणपुरोहितः । समभ्यः प्रेचको राजा स्वर्गे तिष्ठति धर्मतः " - इति । वैपरीत्ये दोषमाह मनुः, “श्रदएड्यान् दण्डयन् राजा दण्ड्यांचैवाप्यदण्डयम् । श्रयो महदाप्नोति नरकञ्चैव गच्छति " - इति । सभ्यानां फलमाह वृहस्पतिः, - “अज्ञानतिमिरोपेतान् सन्देहपटलान्वितान् । निरामयान् यः कुरुते शास्त्राञ्जनशलाकथा || ह कीर्त्ति राजपूजां लभते स्वर्गतिञ्च सः । लोभद्वेषादिकं त्यक्त्वा यः कुर्य्यात्कार्य्यनिर्णयम् ॥ For Private And Personal Use Only २५
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy