SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । प्रविश्य तत्र विद्वद्भिर्मन्त्रिभिश्च मह कार्यान्यनुमन्दध्यात् । सदाह मनुः, "व्यवहारान् दिदृतुम्तु ब्राह्मणैः सह पार्थिवः । मन्त्र मन्त्रिभिश्चैव विनौतः प्रविशत्मभाम् ॥ तत्रासोनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् । विनौतवेषाभरणः पश्येत् कार्याणि कार्य्यिणाम् ॥ प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । अष्टादशसु मार्गेषु व्यवहारान् पृथक् पृथक"-दति । विचारकालमाह कात्यायनः, "दिवसस्थाष्टमम्भागं मुक्का काल वयञ्च' यत् । स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः"--दति । दिवसमष्टधा कृत्वा प्रथमम्भागमग्निहोत्राद्ययं मुक्का अनन्तरभाग अयं व्यवहारकालः । अत्र वज्यास्तियोराह सम्वतः---- "चतुर्दशी ह्यमावास्या पौर्णमामो तथाऽयमौ । तिथिचासु न पश्येत्तु व्यवहारांस्तु नित्यशः" इति । यमुक्ता सभा, तस्याः चातुर्विध,माह वृहस्पतिः.“प्रतिष्ठिता प्रतिष्ठिता मुद्रिता शास्त्रिता तथा । चतुर्विधा सभा प्रोक्ता सभ्याश्चैव तथाविधा: ।। * निबन्धानि,-इति का । । भागत्रयन्तु,---इत्यन्यत्र पाठः । । तिथिम्वेताम ना पशत्, इति का ० : For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy