SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार कारणम् । Acharya Shri Kailassagarsuri Gyanmandir १३ प्रख्यापितं भवति, स निर्णयो व्यवहारजन्यः । चरित्रजन्यं निर्णय माह सएव. - "दाचरते येन धर्म्यं वाऽधर्म्यमेव वा । देशस्याचरणं नित्यं चरित्रं तद्धि कीर्त्तितम्” - इति । > शास्त्रोऋधर्मादनपेतं धर्म्यं तद्विपरीतं श्रधम्, तदुभयं देशाचारानुसारेण यत्र स्वीक्रियते, तत्र चरिचं निर्णयहेतुः । राजशासनस्य निर्णयहेतुतामाह सएव - "न्यायशास्त्राविरोधेन । देशदृष्टस्तथैवच । यद्धं स्थापयेद्राजाऽन्याय्यं तद्राजशासनम् ” - इति । न्यायशास्त्रं व्यवहारप्रतिपादकं स्मृतिशास्त्रं तस्य देशाचारस्य वा विरोधेन राजा यमनुशास्ति, स निर्णयो राजशासनजन्यः । यथोकानां धर्षादीनां चतुर्णां मध्ये पूर्वस्य पूर्वस्य च बाध्यत्वं उत्तरोतरस्य बाधकत्वञ्च वृहस्पतिना प्रपञ्चितम् - “शास्त्रमेव समाश्रित्य क्रियते यत्र निर्णयः । व्यवहारः स विज्ञेयो धर्मस्तेनापि होयते ॥ देशस्थित्याऽनुमानेन नेगमानुमतेन च । क्रियते निर्णयस्तत्र व्यवहारस्तु कथ्यते ॥ For Private And Personal Use Only शास्त्रोक्तधम्माद्युपेतम्, - इति शा० स० । + सवाद पूर्ण पुस्तकेष्वेवमेव पाठः । मम तु, न्यायशास्त्रविरोधेन, -- इति पाठः प्रतिभाति । यतएव, उत्तरः पूर्व्वबाधक इत्यादिना राजशासनस्य सर्व्वबाधकत्वमुक्तं सङ्गच्छते । न्यायशास्त्राविरोधेन, -- इति पाठे तु, 'ऽन्यान्यम् ' -- इत्यत्र न्याय्यं, 'देशाचारस्य वा विरोधेन' - बच देशाचारस्य वाऽविरोधेन, इति पठितुमुचितम् ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy