SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। शल्या कोरकिता ययःसुरभिता मिद्या समुद्यत्फला सम्प्राप्ता भुवि भाति नौतिलतिका सर्वोत्तरं माधवम्॥ श्रीमती जननो यस्य सुकीर्तिर्मायण: पिता । मायणो भोगनाथश्च मनोबुद्धी महोदरौ ॥ थस्य बौधायनं सूचं शाखा यस्य च याजुषौ । भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधवः ॥ म माधवः सकलपुराणसंहिताप्रवर्तकः स्मतिसुषमापराशरः । पराशरस्मतिजगदौहिताप्तये पराशरस्मृतिविवृतौ प्रवर्त्तते ॥ व्याख्याते प्राचारप्रायश्चित्ते। अथ व्यवहार प्रस्तूयते। यद्ययणदानादौनामष्टादशपदानां व्यवहाराणां मध्ये कमपि व्यवहारं पराशरो न व्युत्पादितवान्, तथाण्याचारकाण्डे चतुर्ण वर्णनां क्रमेणचारान् ब्रुवन्, __ "क्षत्रियस्तु प्रजाश्चैव चितिं धर्मण पालयेत्” इत्यस्मिन् वचने क्षत्रियविशेषस्य राज्ञ प्राचारविशेषमेवमवोचत्', "क्षितिं धर्मेण पालयेत्”-दति। तत्र क्षितिपालनं नाम, चित्याश्रिनासु प्रजासु दुष्टानां निग्रहः शिष्टोपद्रवपरिहारश्च । एतदर्थमेव हि * राजाचारविषमेवमवोचत्, इति पाठान्तरम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy