________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ च |
प्रायश्विन कागडम् ।
५३५
वचनमाचष्टे । सामनात् साम्वमिति नात्पत्तेः। ननु शंभमात् शास्त्रमित्यपि नयत्पतिरम्ति । तदनं पुराणे,
"सामनात् प्रशंसनाचैव शास्त्रमित्यभिधीयते"-दति । वाढम् । मा व्युत्पत्ति क्षमास्वविषया। तस्य मिद्धब्रह्मतत्त्वाख्यानरूपत्वात् । अत्र वनुष्ठयार्यकथनात् पूर्वोतव व्यत्पत्तिः ममीचौना। नदवाभिव्ययितुं शास्वमित्य कम् । वचनान्तरणमापाद्वाप निवृत्तये मङ्ख्याऽभिधानम् । मन्वादिस्मृतितद्ग्रन्थबाहुन्धाभावान् के पाश्चिमाणामन क्रिमा मङ्म तयवच्छदाय सङ्ग्रह इत्युकम् ।
अस्य शास्वस्थाथीनुष्टानप्रधामलान् पाठस्य स्वर्ग प्रत्यकिञ्चित्करत्वमाशय वेदाध्ययनवत् स्वर्गमाधनवमाह,यथाऽध्ययनकमाणि* धर्मशास्वमिदं तथा ॥८॥ अध्येतव्यं प्रयत्नेन नियतं स्वर्गगामिना। इति । निगद व्याख्यानमेतत् ।
" ननु व्यामेन कलिधम्मात्मा स्पष्टत्वात्, कलौ पराशरस्थतिः, इति पगारेणोत्तरितवास, परागेका: म कलिधर्मा एवंति वनव्यम् । किस। गोषं मुनिविभाषितम्,-दति इतरमुन्युक्रकलिनिषधानामप्यभ्युपगतिः स्पष्टं लक्ष्यते । अतोमनोकाघम होचादीनां मलोत्रोतदूरयात्रादीनामम्मिन् युगे प्रवृतावप्रवृत्तौ च विरोधो जागरूकः ।
• यथाऽध्यायनधम्माणि,-इति म.। • स्तरिमकोड़ोसनो प्रयांको कायपुस्तकेषु न हम्यने ।
For Private And Personal Use Only