SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२४ पराशरमाधवः । [१२ अ.। बहुत्वे योषितामेकां पुत्रौगः खन्नतां व्रजेत् ॥ स्वदारेभ्योऽन्यतो दोव्यन्नन्त के भो भवेन्नरः । पुंश्चन्यो योषितो बालरण्डा स्यर्वधिरास्तथा ॥ दास्यो वा दीर्घरोगिण्यो दृष्टिहीना भवन्ति ताः” इति । ब्रह्मपुराणे, "परदारेषु ये चापि चक्षुर्द्रष्टुं प्रयुञ्जते । तेन दुष्टस्वभावेन क्लौवत्वमुपयान्ति वै ॥ पशंश्च ये विब्रजन्ति ये चैव गुरुतल्पगाः । प्रकर्णमैथुना ये च लौवा जायन्ति ते नराः” इति । तदेवं कानिचित् शास्त्राण्युदाहृत्य कियानपि कर्मविपाकोनिरूपितः । अनयैव दिशा विपाकान्तराण्युन्नेयानि । न हि निःशेषेण केनचिदुदाहतुं शक्यम् । तदुक्तं विष्णुधर्भात्तरे, "उका यथाशकि मया तिरश्चा या योनयो यानि च लक्षणानि । शाक्यानि कायेन मया न वक्तुं या योनयश्चैव नराधमानाम्”-दति । अशनिश्च कर्मानन्यात् । यद्यप्यतिपातकादौनि प्रकीर्णकान्तानि पापानि दश विधत्वेन विष्णुना सङ्कलितानि, तथाप्यतिपातकादि * चक्षु र, इति । + लीवत्वमुपजायते,-इति मु. । लौवत्वमुपयान्ति ते,-इति तु पाठः समीचीनः प्रतिभाति । + निबधन्ति, इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy