SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२२ परापारमाधवः । [१२ अ.। शङ्खलिखितौ । “पर्वमैथुने प्रमेही पुरुषव्याधिपौड़ितः । परदारगाम्यगुप्तदारकः । गोव्ववकीर्णे दुश्चर्मा। खराश्वाभिगामौ मधुमेही । सगोत्राभिगामी मद्यपस्त्रीगामौ लौपदी। मापिटभगिनौगाम्यबौजी। स्वदारादन्यत्र दीव्यतः केशाल्यत्वम् । गुरुतल्पगो दुश्वर्मा। चण्डाल्यवकोणे कन्यादूषो सगोत्राभिगाम्यबौजौ। धर्मपत्न्यामास्ये प्रवर्तकः खल्वाटः । मातभगिनौगाम्यवकौएँ सौपदी बधी मधुमेही च”-इति। वृद्धबौधायनः, “गाङ्गत्वा मधुमेही स्यान्मूत्रकृच्छौ चतुष्पदम् । मधुमेही खराश्वादिगामौ भवति मानुषः ॥ सवर्णागमनेऽदत्कः पिलहा पाण्डुरोग्यधः । अन्यजागमने मत्ा जायते नात्र संशयः” इति । वृद्धगौतमः, "धर्मपत्नौं गुरोर्गत्वा वृश्चिकोभुजगस्तथा । पचिदंट्रिमृगव्यालक्रव्यादोऽपि ततोऽसकृत् ॥ तथा मानुष्यतां प्राप्तः क्षयौ कुष्ठी तथा भवेत् । महोदरौ प्रमेहौ च दुश्चर्मा च भगन्दरौ ॥ ज्वरातिमारी दाक्षी च पाददाही क्रिमिव्रण। गत्वा तु मातभगिनों जलेषु मधुमेहवान् । * खराभिगामौ मूत्रमेही, इति शा० । + निष्टपदी,-इति मु०। 1 दारेषु,-इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy