SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ प. प्रायश्चित्तकाण्डम्। बन्धुभिः परिभूताच भोग्यभोगविवजिताः । मुखानि प्रार्थयन्तीह दास* वृत्तिमुपागताः ॥ ये हरन्ति च वाणि वाद्यानि विविधानि च । तेन पापेन ते देवि, निर्यावं यान्ति मानवाः ॥ हत्वा महादिवाद्यानि झलरोपटहानि च । तेन पापेन ते मूढा वाधियं यान्ति मानवाः ॥ कांसिकं मुरजं बंशं वीणं दूलविलं तथा । ये हरन्ति च पापानि पिशाचास्तो भवन्ति च ॥ पटही लेपनञ्चैव तथा सम्पुटिकाश्च थे । हरन्ति पुष्करं ये तु तेन ते यान्ति मूकताम् ॥ प्रासादेषु च ये देवि, हरन्ति दीपिका नराः । सहेषु चैव विप्राणं तेन ने यान्ति चान्धताम्" इति। भावलिखितौ। “सुवर्णस्तयो कुनखौ । वस्त्रापहारी श्वित्री। हिरण्यापहारी दद्रुण: । तैजसापहारी मण्डली। स्नेहापहारी चयामयौ । अजीर्णवानन्नापहारी। वागपहारी भूकः । टोदेवद्रव्योपजीवकः । पाण्डुरोगी दोपहारौ । ब्राह्मणवृत्तिघ्नश्च दरिद्रः । कर्मफलविशेषेण कुअषण्डपङ्गदरिद्राश्च जायन्ते”-दति । यमः, "द्रव्योषधापही च दीर्घरोगित्वमाप्नुयात् । * दान, इति मु.। । पापेन बधिरास्ते,-इति मु० । 1 पट्टसं,-इति मु०। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy