SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ ५०] प्रायश्चित्तकाण्डम् । जलापहारी मत्स्यः । चौरहारी वलाकः । परद्रव्यापहारी परप्रेव्यः'इति । शङ्खलिखितौ । “वेश्मापहारौ अद्रिसर्पः । जलापहारौ शिशुमारः। सस्थापहारी कपोतः । कयापहारौ वायसः । ताम्रापहारौ बलाकः । अपूपापहारौ प्रेतः । शास्त्रापहारौ जड़ः । छत्रापहारौ कारण्डः । गन्धापहारी पतङ्गः । ध्वजापहारौ ककलासः । शाकापहारौ पः। शय्याऽपहारौ शयनः। पुष्पापहारौ दुर्गन्धी फलापहार्यफलौ । दीपापहारौ कौशिकः । भूम्यपहारौ नकुलाहिविडालाखूनामन्यतमः" इति । “यदा तदाऽपि पारक्यं स्वयं वा यदि वा बहु । हत्वा वै योनिमाप्नोति तत्तभोगानुरूपतः" इति ॥ स्तयकर्म शेषफलानि । तत्र विष्णुधर्मोत्तरे, “मणिमुक्काप्रवालानि रत्नानि विविधानि च । अपहत्य नरा राजन्, जायन्ते हेमकर्तृषु ॥ यदा तद्दा परद्रव्यमपहत्य बलान्नरः । प्राप्नोति भृगुशार्दूल, मानुष्ये भारवाहिताम् ॥ धान्यचौरोऽङ्गहीनः स्थादत्यन्तं मिश्रकोभवेत् । व्याधितश्चान्नहर्ता स्यान्मकोबागपहारकः ॥ • क्रव्यापहारी,-इति मु० । प्रास्त्रापहारी,-इति मु० । | कौदलः, इति मु। y फ लापहारी कपिः, - इति मु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy