SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ अ० । ] www. kobatirth.org लोलजिह: " - दूति । प्रायश्वित्तकाण्डम् | “विप्रवृत्तिविलोपेन दर्दुरः सप्तजन्मनि । निषिद्धानन्तु यो भुङ्क्ते कर्कटः सोऽभिजायते ॥ कौटाशी सूतकान्नाशी मक्याशी याचितानभुक् । श्रामन्त्रणं विना भुक्का परानं काकतां व्रजेत् ” - इति ॥ श्रथा पेयपानादिकर्मविशेषफलानि । तत्र मनुः, Acharya Shri Kailassagarsuri Gyanmandir तत्र हारीतः । “सुरापोबद्धजिहः । श्रभच्यभचः श्यावदन्तः " - इति । स्कान्दे रेवाखण्डे, - "पापशेषात् तु भवति सुरापः श्यावदन्तकः " - दूति । शिवधर्मोत्तरे । । “अभक्ष्यभक्षौ गण्डमाली” – इति । सङ्घलिखितौ । “अभक्ष्यभक्षी गण्डमाली ” - इमि । कश्यपः । “सुरापो अथ स्तेय कर्मविशेषाद् योनिविशेषाः । ५११ "लूताऽसिरटानाञ्च तिरञ्चाञ्चाम्बुचारिणाम् । हिंस्राणां पिशाचानां स्तेनो विप्रः सहस्रशः ॥ संयोगं पतितैर्गत्वा परस्यैव च योषिताम् । अपहृत्य च विप्रस्खं भवन्ति ब्रह्मराक्षसाः ॥ मणिमुक्ताप्रवालानि हत्वा लोभेन मानवाः । विविधानि च रत्नानि जायन्ते लोहकर्टषु || धान्यं त्वा भवत्याखुः कांस्यं हंमोजलं लवः । मधुदंशः पयः काकोरसं श्वा नकुलोटतम् ॥ मांसं ग्टधोवसां मद्गुस्तैलं तैलवकः खगः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy