SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०२ पराशरमाधवः । [१२ प.। ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा" इति । मार्कण्डेयपुराणे, "ब्राह्मण: चत्रियोवैश्यः स्ववर्णे पाणिसंग्रहम् । अकृत्वा त्वन्यथा पाणे: पतन्नि नृप, संग्रहात् ॥ थश्च यस्थास्तु होनायाः कुरुते पाणिसंग्रहम् । अकृत्वा वर्णसंयोगं सोऽपि तवर्णभागभवेत्” इति ॥ अथ विशेषेण कर्मविपाकः । तत्र हिंसा विशेषायोनिविशेषः । तत्र मनुः, “यां यां योनिच्च जीवोऽयं येन येनेह कर्मणा । क्रमशोऽनाति लोकेऽस्मिन्नेतत्सर्वं निबोध मे ॥ बहन् वर्षगणाण घोरान् नरकान् प्राप्य तत्क्षणत् । संसारान् प्रतिपद्यन्ते महापातकिनखिमान् ॥ श्वशकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुल्कसानाञ्च ब्रह्महा योनिमृच्छति" इति ॥ नन्दिपुराणे, "नरकेषु क्रमेणैव ब्रह्महा पाच्यते नरः । कल्पं कल्पं ततश्चान्ते स्थावरश्च प्रजायते ॥ तणगुल्मलतावलौवौरुद्रुमविभेदतः। तणभेदास्त्वगणिता गुल्मभेदास्तथा मताः ॥ लताभेदाश्च निःसंख्यावल्लीभेदास्तथैवच । वीर दास्वसंख्याता संख्या द्रुमजातयः ॥ तेषाञ्च देशभेदेन पुनः कष्टत्वभुच्यते । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy