SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकामहम् । "कृच्छ्रातिशः पयमा दिवमानेकविंशतिम्" इति। थाजकस्य चान्द्रायणम्। नचाच परिवेत्तुः प्रायश्चित्तमनुक्रमिति यवनौयं, परिविनिशब्देन तस्थाप्युपलक्षितत्वात् । अतएव यमः परिवित्तिपरिवेत्नोईयोः समं प्रायश्चित्तमाह, “क्कच्छौ छौ परिवेत्तुः स्यात् कन्यायाः कृच्छ्रएवच । कृच्छातिकच्छौ दातुस्होता चान्द्रायणं चरेत्" इति । यत्नु गङ्खलिखिताभ्यामुत्रम् । “परिवित्तिः परिवेत्ता च मंबत्मरं ब्राह्मणग्टहेषु भक्ष्यं चरेयाताम्"-दनि । शङ्खनापि, "परिवित्तिः परिवेला च यया च परिविद्यते । प्रतं संवारं कुर्युर्दाहयाजकपञ्चमाः" इति । थदपि हारौतेनोक्राम्। “ते म पतिताः संवत्सरं प्राजापत्येन कृच्छ्रेण परिचरेयुः" इति। तत्र सर्वत्र चिरक्षिप्रजाताज्ञातभेदेन प्रायश्चित्तगौरवलाधवव्यवस्था द्रष्टया। प्रायश्चित्तचरणानन्तरं परिवेत्तुः कर्त्तव्यमाह वमिष्ठः । “परित्रिविदानः अच्छातिकृच्छौ चरित्ला नमै दत्त्वा पुनर्निविशेत् नां चैवोपयच्छेत्" इति। तस्मै दत्त्वा ज्येष्ठाय निवेद्य पुनर्निविणेत् पुनरुदहेत् । कामित्यपेक्षायामाइ तामेवोपयच्छेदिति । अयमर्थः । ज्येष्ठधातर्यकतदारपरिग्रहे कृतदारपरिग्रहः कनिष्ठः परिवेत्ता परिवेदन्या स्वग्टहौतथा कन्यया परिवित्तिना ज्येष्ठधावा च सह उक्र प्रायश्चित्तं निवर्त्य ज्येष्ठधातरि कृतदारपरिग्रहे कनिष्ठः पूर्वं ग्टहौता कन्या ज्येष्ठधात्रे निवेद्य तद्दत्ता * अतिकृच्छ चरेदाता,--इति शा. - + पापं धापयेयुः, - इति भु। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy