SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । अनिवद्धप्रलापौ च मृतः पक्षिषु जायते । अदत्तादाननिरतः परदारोपसेवकः ॥ हिंसकश्चाविधानेन स्थावरेवभिजायते”-इति । मत्वादिगुणविशेषेण विपाकविशेषं मएवाह, "आत्मज्ञः शौचवान् दान्तस्तपखौ विजितेन्द्रियः । धर्मकृवेदविद्याति मात्विकोदेवयोनिताम् ॥ असत्कार्य्यरतो धौर प्रारम्भौ विषयाचकः । स राजसो मनुय्येषु मृतोजन्माधिगच्छति ॥ निद्रालुः क्रूरकृनुब्धो नास्तिको याचकस्तथा । प्रमादवान् भिन्नत्तो भवेत्तिर्यक्षु ताममः ॥ रजमा तमसा चैव समाविष्टो भ्रमनिह । भावरनिष्टेः संयुकसंसारं प्रतिपद्यते"-दति ॥ मनुरपि, “मत्वं रजस्तमश्चेति त्रौन विद्यादात्मनोगुणान् । येाप्यमान् स्थितो भावान्महान् सर्वानशेषतः ॥ यो यदैषां गुणोदेहे साकल्येनातिरिच्यते । म तदा तद्गुणप्रायं तं करोति शरीरिणम् । मत्वं ज्ञानं तमोऽज्ञानं रागद्देषौ रजः स्मृतम् ।। एतद्या प्तिमदेतेषां सर्वभूताश्रितं वपुः । - अनुबन्धी प्रतापी,--इति मु. । । म्ग, इति म्। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy