SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ ८० www. kobatirth.org प्रायवित्तकाण्डम् | भृगुनन्दन ॥ शुभानामशुभानाञ्च कर्मणां मञ्चयः क्रियते लोके मनुष्यैरेव केवलम् । तस्मान्मनुष्यश्च मृतोयमलोकं प्रपद्यते ॥ नान्यः प्राणी महाभाग, फलयोनौ व्यवस्थितः । Acharya Shri Kailassagarsuri Gyanmandir याम्यलोकं प्रपन्नस्य पुरुषस्य तथा यमः ॥ योनीश्च नरकांश्चैव निरूपयति कर्मणा " - इति । ब्रह्मपुराणेऽपि - * यानि च इति मु० । + यथा, - इति मु० । “कर्मणा मनसा वाचा ये धर्मविमुखा नराः । यमलोके तु ते घोरां लभन्ते परियातनाम् ॥ हाल्पमपि कृत्वा तु नरः कर्माशुभात्मकम् । प्राप्नोति नरकं घोरं यमलोकेषु यातनाम् ” - इति । विष्णुपुराणेऽपि “पापयाति नरकं प्रायश्चित्तपराङ्मुखः । पापानामनुरूपाणि प्रायश्चित्तानि तद्यथा * ॥ तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः” - इति । विष्णुधर्मोत्तरे “प्रायश्चित्तैः चचं याति कृतं पापं न संशयः । प्रायश्चित्तविहोना ये राजभिश्चाप्यदण्डिताः ॥ नरकं प्रतिपद्यन्ते तिर्य्यग्योनिं तथैवच । For Private And Personal Use Only ४८३
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy