SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra - १२ प• । www. kobatirth.org प्रायवित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir सान्तपनादीनां गोदानप्रत्याचायस्तचैव दर्शितः, - “प्राजापत्ये तु गामेकां दद्यात् सान्तपने इयम् । पराकततातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथा ॥ अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा । यथाविभवसारेण दानं दद्याद्विशुद्धये ” - इति ॥ यत्तु स्मृत्यन्तरे चान्द्रायणस्य गोदानत्रयमभिहितम्, - “प्राजापत्ये तु गामेकामतिकृच्छे दयं स्मृतम् । चान्द्रायणे पराके च तिस्रस्तादक्षिणा तथा " - इति । तत् निर्धनविषयम् । यथोक्तगोदानादाशको गोभ्यस्तुणं दद्यात् । तथाच कण्वः, -- * स्मृता, इति मु० । + धन, इति मु० । “ एकमध्ययनं कुर्य्यात् प्राजापत्यमथापिवा । दद्याद्वा दशसाहस्रं गवां मुष्टिं विचक्षणः " -- दूति ॥ अध्ययनजपादीनां पुरुषविशेषेण व्यवस्था चतुर्विंशतिमते दर्शिता, - “धर्मनिष्ठास्तपोनिष्ठाः कदाचित् पापमागताः । जपहोमादिकं तेभ्यो विशेषेण विधीयते ॥ नामधारकविप्रा ये मूर्खाधर्म विवर्जिताः । कृच्छ्रचान्द्रायणादौनि तेभ्यो दद्याद्विशेषतः || धनिना दक्षिणा देया प्रयत्नविहिता तु या । एवं नरविशेषेण प्रायश्चित्तानि दापयेत्” इति ॥ 008 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy