________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ १०॥
प्रायश्चित्तकाण्डम् ।
gos
राचं महापातको। बादशरात्रं पौत्वा सर्व पुरुषकृतं पापं निर्दहति। निःसृतानां यवानामेकविंशतिरात्रं पौवा गणान् पश्यति। गणाधिपतिं पश्यति। विद्यां पश्यति। विद्याऽधिपतिं पश्यति। योऽनौयाद्यावकं पक्कं गोमूत्रषु मद्दधि चौरमर्पिः प्रमुच्यते मोऽहमः क्षणदित्याह भगवान् मैत्रावरुणि:"-इति ।
इत्थं प्रजापत्यादिवतानि निरूपितानि । अथ व्रतग्रहणप्रकारः। तत्र विष्णुः,
"सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकम् । ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकौर्षिते ॥ दिनान्ते नखरोमादीन् प्रवाण्य स्नानमाचरेत् । भस्मगोमयमृदारिपञ्चगव्यादिकल्पितैः । मलापकर्षणं काय वायशौचोपमिद्धये । दन्नधावनपूर्वेण पञ्चगव्येन संयुतम् ॥ व्रतं निशामुखे ग्राह्यं वहिस्तारकदर्शने । प्राचम्यातः परं मौनौ ध्यायन् दुष्कृतमात्मनः ।
मनःसन्तापनं तीनमुदहेच्छोकमन्ततः” इति । वहिः, ग्रामानिक्रन्येत्यर्थः। पूर्वद्युर्निशामुखे व्रतं परिषदुद्दिष्टप्रकारेण संकल्प्य परेधुस्त्रिषवणस्नानप्रातीमाद्यङ्गसहितं व्रतमनुछातुमारभेत । प्रात:माद्यङ्गानि च जाबालेन दर्शितानि,
"भारम्भे सर्वश्राणां समाप्तौ च विशेषतः ।
* विधिरुच्यते,-इति मु.। + वाह्यशौचं विशुद्दये,-- इति मु ।
60
For Private And Personal Use Only