SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधदः । [१२ .। दिनदयन्तु नाभौथात् अच्छाई तद्विधीयते”-दति । अवापि शक्त्यउया व्यवस्था द्रष्टव्या । यत्तु जपहोमादिबहङ्गसहितं प्राजापत्यकळं गौतमेनाभिहितम् । “हविष्यान् प्रातराशान् भुक्ता तिस्रोरात्रौ नौयात् । अथापरं यहं नर्क भुनौत । अथापरं गृहं न कञ्चन याचेत । अथापरं अहमुपवसेत् । तिष्ठेदहनि रात्रावामौत। क्षिप्रकामः । मत्यं वदेत । अनायं न मम्भाषेत । रौरवधौधाजये नित्यं प्रयुनौत। अनुमवनमुदकोपस्पर्शनमापोहिष्ठेति तिसृभिः पवित्रवतीभिर्जियित्वा हिरण्यवर्णाः शुचयः पावकाइत्यष्टाभिः । अथोदकतर्पणम् । नमोहमाय महमाय धुन्वते तापकाय पुनर्वसवे । नमोमोज्यायोभ्याय वसुविन्दाय। नमः पराय महापराय परदाय पारयिष्णवे । नमो रुद्राय पशुपतये महते देवाय अम्बकायैकचरायाधिपतये हरायेश्वरायशानायोग्राय वज्रिणे धणिने कपर्दिने। नमः सूर्यायादित्याय नमः नौलकण्ठाय शितिकेशाय' । नमः कृष्णाय पिङ्गालाय । नमः ज्येष्ठाय श्रेष्ठाय हद्धायेन्द्राय हरिकेशायोर्द्धरतसे । नमः सत्याय पावकाय पावकमर्गायो कामाथ कामरूपाय । नमः दीप्ताय दीप्तरूपिणे । नमः तीक्ष्णाय तीक्षारू पिणे । नमः सौम्याय सुपुरुषायां मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्मचारिणे । नमः चन्द्रललाटाय कृत्तिवाससे । एतदेवा * शितिकण्ठाय, इति मु० । | पावकवाय,-इति मु. । माय महापुरुषाय, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy