________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ च.
प्रायश्चित्सकाण्डम् ।
ब्रह्मसूत्रं विना मूत्रपुरीषादिकरणे स्मृत्यन्तरे प्रायश्चित्तमुकम्,
"विना यज्ञोपवीतेन यधुच्छिष्टो भवेविजः ।
प्रायश्चित्तमहोरात्रं गायत्र्यष्टशतं जपेत्” इति । इदं कामकारविषयम् । कामतस्तु,
"पिवतोमेहतश्चैव भुञ्जतोऽनुपवौतिनः। प्राणायामत्रयं षहूं नक्तं च त्रितयं क्रमात्” इति। भोजनानन्तरमाचमनमकृत्वैवासनादुत्थाने प्रायश्चित्तमाश्वमेधिकेऽभिहितम्,--
“यद्युत्तिष्ठत्यनाचान्तो भुक्तवानमनात्ततः ।
सद्यः स्नानं प्रकुर्वात मोऽन्यथाऽप्रयतो भवेत्।” इति । अपातेयपङ्को भोजने मार्कण्डेय पाह,
“अपाङ्ग्रेयस्य यः कश्चित् पङ्खौ भुते द्विजोत्तमः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन ड्यति”-इति ॥ नौलौरकवस्त्रधारणे वापस्तम्बाह,
"नौलौरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।। रोमकुपैर्यदाऽऽगच्छेट्रसोनौल्यास्तु कस्यचित् । त्रिवर्णेषु च सामान्यं तप्तकच्छ विशोधनम् ॥
* भुक्ता चैवासनात्ततः, इति मु०।
नान्यथा प्रयतोभवेत्,-इति मु.। । अपाङ्केयस्तु,-इति मु०॥
For Private And Personal Use Only