SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ च. प्रायश्चित्सकाण्डम् । ब्रह्मसूत्रं विना मूत्रपुरीषादिकरणे स्मृत्यन्तरे प्रायश्चित्तमुकम्, "विना यज्ञोपवीतेन यधुच्छिष्टो भवेविजः । प्रायश्चित्तमहोरात्रं गायत्र्यष्टशतं जपेत्” इति । इदं कामकारविषयम् । कामतस्तु, "पिवतोमेहतश्चैव भुञ्जतोऽनुपवौतिनः। प्राणायामत्रयं षहूं नक्तं च त्रितयं क्रमात्” इति। भोजनानन्तरमाचमनमकृत्वैवासनादुत्थाने प्रायश्चित्तमाश्वमेधिकेऽभिहितम्,-- “यद्युत्तिष्ठत्यनाचान्तो भुक्तवानमनात्ततः । सद्यः स्नानं प्रकुर्वात मोऽन्यथाऽप्रयतो भवेत्।” इति । अपातेयपङ्को भोजने मार्कण्डेय पाह, “अपाङ्ग्रेयस्य यः कश्चित् पङ्खौ भुते द्विजोत्तमः । अहोरात्रोषितो भूत्वा पञ्चगव्येन ड्यति”-इति ॥ नौलौरकवस्त्रधारणे वापस्तम्बाह, "नौलौरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।। रोमकुपैर्यदाऽऽगच्छेट्रसोनौल्यास्तु कस्यचित् । त्रिवर्णेषु च सामान्यं तप्तकच्छ विशोधनम् ॥ * भुक्ता चैवासनात्ततः, इति मु०। नान्यथा प्रयतोभवेत्,-इति मु.। । अपाङ्केयस्तु,-इति मु०॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy