SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४२ पराशरमाधवः । [१२ प.। "शरणगतं परित्यज्य वेदं विलाव्य च द्विजः । संवत्मरं यवाहारस्तत्पापमपसेधति"-इति ॥ पतितादिसन्निधावध्ययने वसिष्ठ आह । “पतितचण्डालादिअवणे त्रिराचं वाग्यतोऽननवासीनः सहस्रपरमां वाचमभ्यस्य ततः पूतो भवतीति विज्ञायते”-इति। एतबुद्धिपूर्वकविषयम्। अबुद्धिपूर्वके षट्त्रिंशन्मतेऽभिहितम् । “चण्डालश्रोचावका कृते श्रुतिस्मतिपाठे एकरात्रमभोजनम्” इति । सर्पाद्यन्तरागमने तु यमः बाह, "मर्पस्य नकुलस्थाथ अजमार्जारयोस्तथा । मूषिकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥ पुरुषस्यैडकस्यापि शनोऽश्वस्य खरस्य च । अन्तरा गमने सद्यः प्रायश्चित्तमिदं श्टणु ॥ त्रिरात्रमुपवासश्च त्रिरहश्चाभिषेचनम् । ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः" इति ॥ खरोष्ट्रयानारोहणादौ प्रायश्चित्तमाह याज्ञवल्क्यः, “प्राणायाम जले खात्वा खरयानोइयानगः । नमः स्वात्वा च भुक्ता च गत्वा चैव दिवा स्त्रियम्" इति॥ इदं चाकामकारविषयम् । कामकारे तु मनुराह "उद्रयानं ममारह खरयानं च कामतः । मवामाजलमानुत्य प्राणायामेन शुह्यति" इति । अषु मूत्रपुरोषादिकरणे मनुराह,* पापमुपसीदति, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy