SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ च० ।] www. kobatirth.org *--- प्रायश्चित्तकाण्डम् | “योयेन पतितेनैषां संसर्ग याति मानवः । स तस्यैव व्रतं कुर्य्यात् संसर्गस्य विशुद्धये” – इति ॥ श्राचार्य्यस्त, कलियुगे संसर्गदोषाभावमभिप्रेत्य संसर्गप्रायश्चित्तं नाभ्यधात् । श्रतएब स्मृत्यर्थमारे कलौ वर्ज्यनामनुक्रमणे संसर्गदोषः पापेध्वित्युक्रम् । संसर्गदोषस्य पातित्यापादकत्वाभावेऽपि पापमात्रापादकत्वमस्तीत्याह आसनात् शयनाद्यानात्सम्भाषात् सह भोजनात्॥७८॥ संक्रामन्ति हि पापानि तैलविन्दुरिवाम्भसि ॥ इति ॥ Acharya Shri Kailassagarsuri Gyanmandir यथा तैलविन्दुरम्भसि प्रचिप्तः सर्व्वत्र व्याप्नोति तथा पतितसंसर्गकृतं पापं संसर्गिणं पुरुषं व्याप्नोति । संसर्गदोषव्याजेन पूर्व्वमनुक्तप्रायश्चित्तानां सर्वेषां साधारणानि प्रायश्चित्तान्याह - चान्द्रायणं यावकश्च तुलापुरुष एवच ॥७९॥ गवाचैवानुगमनं सर्व्वपापप्रणाशनम् । इति ॥ , ४१० तुलापुरुषः कृच्छ्रविशेषः । तत्त्वरूपमुपरिष्टाद्वक्ष्यामः । यत्र यत्र प्रतिपदोकं प्रायश्चित्तनोपलभ्यते तच सर्व्वत्र पापगौरवलाघवानुसारेण चान्द्रायणादौन्यावृत्तानि चानुष्ठेयानि । ततः सर्व्वणि पापानि नश्यन्तीति सिद्धम् । * चान्द्रायणादीनि व्रतानि, इति मु० । THE SENT TRANSITION 53 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy