SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8. परापारमाधवः। [१२ था। वैश्यानां त्रिगुणा प्रोका पर्षदच्च व्रतं स्मृतम्" इति । प्रजापतिरपि, "द्विगुणं त्रिगुणं चैव चतुर्गुणमथापिच । क्षत्रविशूद्रजातीनां ब्राह्मणस्य बधे व्रतम्" इति । यत्तु चतुर्विधतिमतवचनम्, "प्रायश्चित्तं यदानातं ब्राह्मणस्य महर्षिभिः । पादोनं चत्त्रियः कुर्यादधैं वैश्यः समाचरेत् ॥ शूद्रः समाचरेत्यादमशेषेष्वपि पामस्" इति । तमातिलोम्यानुष्ठितचतुर्विधमाहमव्यतिरिक्तविषयम् । मूर्द्धावसिकादौनामपि दण्डवत्प्रायश्चित्तं ममूहनीयम् । दण्डतारतम्यमाह याज्ञवल्क्यः, ___ “दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः” इति । एवं च सति मूर्भावमिकस्य ब्राह्मणबधे क्षत्रियादूनमप्यर्द्धदादशवार्षिकं भवति। अनयैव दृशा प्रतिलोम्योत्पत्रामामपि प्रायश्चिसमूहनीयम् । तथोकाश्रमिणामपि प्रायश्चित्ततारतम्यमनिरमा दर्शितम्, "एहस्थोकानि पापानि कुर्वन्याश्रमिणो यदि । शौचवत् गोधनं कुर्युराक् ब्रह्मनिदर्शनात्” इति ॥ प्रक्रान्तस्य प्रायश्चित्तस्य मध्ये विपत्तावपि पापक्षयो भवति । तथा च हारोतः, * शूद्राणान्तु चतुर्गुणा,-इति मु.। + क्षत्रियादूनमध्यवर्षे दशवार्षिकं भवति,--इति शा । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy