SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ ० । www. kobatirth.org प्रायश्चित्तकाण्डम् । ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् । शोचन् विनिन्दन्नात्मानं संस्मरन् ब्राह्मणञ्च तम् ॥ चरेद् व्रतं यथोद्दिष्टं देवब्राह्मणपूजकः । एवं दृढव्रतो नित्यं सत्यवादी जितेन्द्रियः || सप्तागाराष्यपूर्वणि यान्यसङ्कल्पितानि च । मञ्चरेत्तानि शनकैर्विधूमे भुक्तवर्जिते ॥ ब्रह्मनो देहि मे भिक्षामेनोऽभिख्याप्य सञ्चरेत् । एककालं चरेद्वैतमलब्धोपवसेद्दिनम् ॥ Acharya Shri Kailassagarsuri Gyanmandir पत्रं मञ्चरमाणस्तु ब्रह्महत्यां ब्रुवन् सदा । पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति” - इति ॥ ब्रह्मचर्य्यादिनियममाह गौतमः । “खट्टाङ्गी कपालपाणिर्द्वादश संवत्सरान् ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत् कर्माचक्षाणः यथोपक्रामेत्। मन्दर्शनादार्यस्य स्थानासनाभ्यां विहरन् सवनेषूदकस्पर्शो शयेत्”- इति । काश्यपोऽपि 3- "पवित्रपाणिदण्डी च पचदन्तोरजस्वल: । * मुक्तिवर्जितः, - इति शा० स० । + बधोपक्रमेत्, - इति मु० । | कण्वोऽपि - इति मु० । 51 ४०१ तीर्थवासी कुशाच्छादी जटिलो ब्रह्महा भवेत् ” - इति ॥ इयं विशुद्धिरकामकृतब्राह्मणबधविषया। तथा च मनुरेतद्द्वादशवार्षिकमुपक्रम्य वहनि व्रतान्यभिधायान्ते निगमयति, - For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy