________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ प० । प्रायश्चित्तकाण्डम् ।
३८५ यो ऽश्वत्थः शमोगर्भः, - इत्यादिभिर्मन्त्रः संस्कृतो वहिमथनोपयुक्रः काष्ठविशेषोऽरणिः । सुमणि: पद्मरागादिः ।
अथ गोचर्मदानं विधातुं गोचर्मनिरूपणमाह,-- गवां शतं सैकषं यव तिष्ठत्ययन्त्रितम् । तत् क्षेचं दशगुणितं गोचर्म परिकीर्तितम्॥४८॥ इति।
एकेन वृषेण महितं गोमतं सैकषम्। तच्च गोशतं नियन्त्रणरहितं विश्रामाय यावन्तं भूप्रदेशमाक्रम्यावतिष्ठते, तावान् भूप्रदेशोदशगुणितः सन् गोचर्मशब्देनाभिधीयते । मनुस्त प्रकारान्त
"तिर्यग्यवोदराण्यष्टावूर्द्धा वा बौहयस्त्रयः । प्रमाणमङ्गुलस्योकं वितस्तिदशाङ्गुला ॥ वितस्तिद्वितयं हस्त इति खायम्भुवोऽब्रवीत् । दशहस्तेन दण्डेन त्रिशतन्नु समन्ततः ।
पञ्च चाभ्यधिकं कृत्वा एतहोचर्म कौर्तितम्” इति ॥ दृद्धमनुः,
"सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्त्तनम् ।
तान्येव दश गोचर्म दत्वा पापैः प्रमुच्यते” इति । पापक्षयकामिनां गोचर्मदानं विधत्ते,ब्रह्मइत्यादिभिर्मयों मनोवाकायकर्मजैः । एतहीचर्मदानेन मुच्यते सर्वकिल्विषैः ॥४६॥ इति।
1
)
For Private And Personal Use Only