SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org प्रायवित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir १२ ब० ।] स्वपि दिनेषु भुक्का शरीरं पुष्णाति सोऽयं शृद्रात्रपुष्टांगोविप्र: * बहुषु कष्टयोनिषु जायते । कां कां योनिं गमिष्यतीत्येतत् न जाने इत्युक्त्वा योनीनामतिकष्टत्वं वर्णितं, न तु स्वाज्ञानं प्रकटीछतम् । अन्यथा ग्टभ्रादिजन्मोदाहरणं व्याहन्येत । न च टादिवाक्यं मनुरप्रवौदित्यभिधानात् तत्पूर्वकं, खाज्ञानमुपवर्णित - मिति शङ्कनीयम् । तदर्शनेन प्रयोजनाभावात् । मनुशब्दोदाहरणं प्रामाच्मदार्ढ्यर्थम् । तथा च सति शूद्रान्नसूतकान्नयोः कष्टत्वस्यात्यं प्रतिपादितत्वात् तदुभयं सर्व्वथा वर्जनीयमित्युक्तं भवति । शूद्रार्थे होमानुष्ठानं प्रतिषेधति -- ३८१ दक्षिणार्थन्तु यो विप्रः शूद्रस्य जुहुयावविः । ब्राह्मणस्तु भवेत् शूद्रः शूद्रस्तु ब्राह्मणेो भवेत् ॥३८॥ इति । यो विप्रः शूद्राह चिणामादाय तदीयं हविः शान्तिपुष्यादिसिद्धये वेदिकेोर्जुहोति तस्य ब्राह्मणस्यैव तत्र प्रत्यवायः शूद्रस्तु होमफलं लभेदिति । अथ भोजनकाले मौनं विदधाति, - मौनव्रतं समाश्रित्य श्रसौना न वदेद्दिजः । मानो हि वदेद्यस्तु तदनं परिवर्जयेत् ॥ ३८ ॥ इति । यस्तु भौनेम भोक्तव्यमिति व्रतं तपोरूपेण स्वीकत्य वर्त्तते, For Private And Personal Use Only * इयमेव पाठः सव्वं । मम तु सेोऽयं म्टतसुतकपुटाः, यस्तु श्रदानं भुक्का शरीरं पुष्णाति सेोऽयं श्रहमपुष्टाङ्गोविप्रः – इति पाठो भवितुमुचितः प्रतिभाति ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy