SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। ३७४ [१२ प.। जले स्थलस्थो नाचामेत् जलस्थश्च वहिः स्थले । उभे स्पृष्ट्वा समाचान्त उभयच शुचिर्भवेत् ॥१७॥ इति। __ योहि पद्भ्यां जलमस्पृष्ट्वा शुद्धस्थलएवोपविश्य प्रकोजाएव विन्दून् पातयन्नाचमति, स जलस्थलयोरुभयोर्न पाड्यति। यश्च तदैपरौत्येन जले पाददयमवस्थाप्य स्थले विन्दून् पातयनाचामति, मोऽपि नोभयच शड्यति। अतस्तथा नाचान्तव्यं, किन्त्वेकेन पादेन स्थलमपरेण जलं स्पष्वा समाचामेत् । तथा चोभयत्र शुद्ध्यति । एतम स्नात्वा य आर्द्रवस्त्रस्त विषयम्। द्विराचमननिमित्तान्याह,-- सात्वा पौत्वा क्षुते सुप्ते भुत्वा रथ्याप्रसर्पणे। आचान्तः पुनराचामेहासाविपरिधाय च ॥१८॥ इति। धाचमनप्रतिनिधित्वेन श्रोत्रस्पर्श निमित्तान्याह,क्षते निष्ठीवने चैव दन्तोच्छिष्टे तथाऽन्ते। पतितानाच समभाषे दक्षिणं श्रवणं स्पृशेत् ॥१६॥ इति । श्रोत्रस्पर्शस्य शुद्धिहेतृत्वमुपपादयति,अमिरापश्च वेदाश्च सोमर्यानिलास्तथा । सर्वएव तु विप्रस्य श्रोचे तिष्ठन्ति दक्षिणे ॥२०॥ इति । __ अरुणोदयात् पूर्व स्नानं निषेधति,भास्करस्य करैः पूतं दिवासानं प्रशस्यते । अप्रशस्तं निशि स्वानं राहोरन्यच दर्शनात् ॥२१॥ इति। ग्रहणखाने रात्रिखानस्य प्रतिप्रसवं विवक्षित्वा राहोरन्यत्र दर्श.. नादित्युकम्। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy