SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [११ प.। परपाकनिहत्तस्य परपाकरतस्य च ॥४५॥ अपचस्य च भुक्ताऽन्नं विजश्चान्द्रायणं चरेत् । इति । परपाकनिवृत्तादीनां त्रयाणं स्वरूपं स्वयमेव वक्ष्यति । तदीयावभोजनं यद्यप्यल्पनिमित्तं , नथाप्यभ्यासाभिप्रायेण महद्तमविरुद्धम् । अनभ्यासेन ईदृशानभोजने भरद्वाज आह, “परपाकनिवृत्तस्य परपाकरतस्य चा । निराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्ता द्विजः कुर्यादिनमेकमभोजनम्” इति ॥ अपचस्यानप्रदत्वे तदनभोक्रुरेव प्रत्यवायोऽभिहितः। यदा वपचोभुझे इतरः प्रयच्छति, तदानौमुभयोः प्रत्यवाय इत्याह, अपचस्य च यदानं दातुश्चास्य कुतः फलम् ॥४६॥ दाता प्रतिग्रहीता च तौ हौ निरयगामिनौ। इति । अपचस्य, अपचायेत्यर्थः। तस्मै यहानमन्येन क्रियते, तस्मिन् दाने तस्य दातुर्दानफलं नास्ति । न केवलं फलाभावः, किन्त्वमौ दाता सह ग्रहोत्रा नरकं याति। परपाकनिवृत्तादीनां त्रयाणां क्रमेण लक्षणमाह,गृहीत्वाऽग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् ॥४७॥ * यद्यपि महव्रतस्यानिमित्तं,-इति मु.। । नास्तौदमई मुहितातिरिक्तपुस्तकेछ । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy