SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । ३४३ स्थापयित्वा चालोड़वाभिमन्त्रणे कर्त्तव्ये इत्याह,-- आपोहिष्ठेति चालोद्य मानस्तोकेति मन्त्र येत्” । श्रापोहिष्ठा,--इत्यादिकं त्यूचं विज्ञेयं, प्रायशस्तथा विनियोगात्। मानस्तोके,--दत्येकैव ऋक् २) । अत्रावदानहोमसाधनानां सुवादौनामभावात् केनावदाय होतव्यमित्याकाङ्क्षायामाह,-- सप्तावरास्तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः ॥३४॥ एतैरुइत्य होतव्यं पञ्चगव्यं यथाविधि । इति । सप्तसंख्या प्रवरा अधमा येषां दर्भाणां, ते सप्तावराः। सन्नाष्टाद्यधिकसंख्या ग्रहौतव्या, न तु षट्पञ्चादिन्यूनसंख्येत्यर्थः । शुकवत् विट दीप्तिर्येषां, ते शुकत्विषः; हरितवर्ण इति यावत् । पार्द्राणां * मानस्तोकेभिमन्त्र येत्, - इति मु० । (१) विशेषविधि विना चसूक्तानामादिप्रतीकमात्रोपादानेऽपि ऋक्। त्रयस्यैव ग्रहणमिति नियमः। तथाच लायायन सूधम् । “टच. सूक्तानामादिग्रहणेन विधिरनादेपो (६प्र० ३क० १सूत्रम्' इति । चापोहिछित्यादि टचसूक्तच्च सामवेदसंहितोत्तराचिकविंशतितमा ध्यायसप्तमखण्डीयद्वितीयम् । (२) "मवविधिञ्चादिग्रहणेन (१प्र० १क ०२ सूत्रम्)"-इति लाद्यायन सूत्रेणादिमात्रीपादानेऽपि समस्त म्यैव मन्त्रम्य ग्रहणीयत्वादिति भावः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy