________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
११ ० ।]
प्रायवित्तकाण्डम् 1
" द्रुपदा नाम गायत्री यजुर्वेदप्रतिष्ठिता । सर्व्वपापहरा जप्नुर्महतोऽप्येनमः स्मृतम्” – इति । द्विजशुश्रूषणे रतानित्यत्र भोज्यान्नाः शूद्राः सामान्येन निर्दिष्टाः ।
तानेतानिदानों विशेषतो निर्दिशति, -
Acharya Shri Kailassagarsuri Gyanmandir
दासनापित गोपाल कुलमिचाईसीरिणः । एते शूद्रेषु भाज्यान्ना यश्चात्मानं निवेदयेत् ॥ २१ ॥ इति ।
दासादय आत्मनिवेदकान्ताः षट् शूद्रा भोज्यान्नाः । दासादीनां लक्षणमाह,
—-
३३७
शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः । संस्कारात्तु भवेद्दासः असंस्कारात्तु नापितः * ॥२२॥ क्षत्रियात् शूद्रकन्यायां सुतो जायेत नामतः । स गोपाल इति ज्ञेयेा भोज्यो विप्रैर्न संशयः ॥ २३ ॥ वैश्यकन्या समुद्धता ब्राह्मणेन तु संस्कृतः । सह्यार्धिक इति ज्ञेया भेोज्यो विप्रैर्न संशयः ॥ २४ ॥ इति ।
ब्राह्मणः शूद्रकन्यामूदा तस्यां यं पुत्रमुत्पादयति, स यद्यमन्त्रकैर्निषेकादिभिः संस्कारेः संस्कृतो भवति, तदा दास इत्युच्यते ;
यसंस्काराद्भवेद्दासः संस्कारादेव नापितः इति प्र० । | समुत्यन्नस्तु यः सुतः, इति मु० ।
13
For Private And Personal Use Only