SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाद्धम् । भूटणं शियुकश्चैव खड्डाङ्गं कवकं तथा ॥ एतेषां भक्षणं कृत्वा प्राजापत्यं चरेविजः" इति । विष्णुः । “शानां मांसाशने छत्राककवकाशने मान्तपनम् । घवगोधूमजं पयोविकारं स्नेहाकश्च शुष्कखाडवञ्च वर्जयित्वा पर्युषितं प्राश्योपवसेत् । अश्वनामेध्यप्रभवाच लोहितान् वृक्षर्नियामान् तैलञ्च वृथा हमरश्च यवपायसापूपशष्कुलौश्च देवान्नानि हवौंषि च गोऽजाविमहिषीवजी सर्वपयांसि चानिर्दशाहैतान्यपि च स्यन्दिनौसन्धिी विवामाचौरश्चामध्यभोजनञ्च दधिवज केवलं सर्वएकानि ब्रह्मचर्याश्रमी श्राद्धाभने चिरात्रमुपवसेतु दिनमेकं चोदके वमेत्” इति । यमः, “लामंच पलाण्डुश्च स्टचनं कवकानि** । चतुर्ण भचणं कृत्वा तप्तकक्रेण शुद्यति"-इति । कूर्मपुराणे, "अशा किंशुकं चैव भुक्ताऽप्येतद् व्रतं चरेत् । * स्नेहाक्तच्च वजयित्वा,-इति मु० । + गोऽजामहिषौवर्ज़म्, इति शा। + नास्त्ययमंशः स० शा० पुस्तकयोः । 5 श्रद्धधानः,- इति मु०। || नास्ययमंशः मु° पुस्तके । पा लण्डनं सपलाण्डं च,-इति शा. स. । ** करकानि,-इति शा० स० । एवं परत्र । 11 अलावूम्, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy