SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११ का० । ] www. kobatirth.org प्रायवित्तकाण्डम् | सप्तराचपयोव्रतमकामकृताभ्यासविषयम् । शङ्कितप्रतिषिद्धान्नयोर्हा रीत आह “मृतसूतकशूद्रानं सदोषेणापि संस्कृतम् । शङ्कितं प्रतिषिद्धानं विद्विषोऽन्नमथापिवा ॥ यदि भुञ्जीत विप्रो यः प्रायश्चित्ती ध्रुवं भवेत् । एकरात्रोपवासश्च गायत्र्यष्टशतं जपेत् * ॥ प्राशयेत् पञ्चभिर्मन्त्रैः पञ्चगव्यं पृथक् पृथक् । एतेन शुद्ध्यते विप्रो ह्यन्यैश्चाभोष्यभोजनैः ” – इति ॥ Acharya Shri Kailassagarsuri Gyanmandir एतच्च ब्रह्मकूर्चवद् व्याख्येयम् । पूर्वोच्छिष्टे तु ब्रह्मकूर्चसमानं व्रतं स्मृत्यन्तरे दर्शितम्, - “स्वमुच्छिष्टन्तु योभुङ्क्ते यो भुक्रे मुक्तभाजने । एवं वैवखतः प्राह भुक्का सान्तपनं चरेत्” - इति ॥ पूच्छिष्टस्य पूनर्भेजने व्रतचरणमभिहितम् । तैनैव दृष्टान्तेन बालाद्युच्छिष्टस्याभोज्यत्वमाशङ्क्य खल्पशया भोज्यत्वमाह - * भवेत्, - इति स० शा ० | + मुच्छेषितं - इति मु० । ३११ बालैर्न कुलमार्जारैरन्नमुच्छिष्टितं यदा । तिलदर्भेदकैः प्रोक्ष्य शुद्ध्यते नाच संशयः ॥ ६ ॥ उच्छिष्टितम् | उच्छिष्टतामापादितम् । प्रोचितस्यान्नस्य ? जड़स्योच्छिष्टत्वशङ्काऽनपापात् पूर्णव्रतमाचरणीयमिति संशयः स्यात् । श्रद्धा + उच्छेषितम्, - इति मु० | · प्रोक्षितस्य भोजने, – इति शा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy