SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ प. प्रायश्चित्तकाण्डम् । ३०५ एतेभ्योऽन्ये त्वभोज्यानाः* क्रमशः परिकीर्तिताः । तेषां त्वगस्थिरोमाणि वदन्यत्रं मनीषिणः" इति ॥ तदिदं गर्हितं शूद्रानमज्ञानादाऽऽपत्काले वा यो विप्रो भुते, म ब्रह्माकूर्चमाचरेत् । तस्य पावनत्वं, बङमन्त्रसंस्कृतत्वात् । यस्तु ज्ञात्वा शूद्रानं भुक्त, म प्रजापत्यमाचरेत् । तथा च मनुः,-- "भुजानोऽन्यतमस्थाचममत्या आपणं यहम्। मत्या भुक्का घरेत् इच्छं रेतोविण्मूत्रमेवच” इति । न च ब्रह्माकूर्चस्यैकोपवासरूपत्वात् यहचपणेन विरोध इति शङ्ककोयम्। तयोः प्रकाशकविषयत्वात् । अच दिनचयोपवासं लिखितोऽप्याह "भुक्का वाईषिकस्थानमत्तस्थासुरस्य । शूद्रस्य तु तथा भुक्का चिराचं स्थादभोजनम्" इति । प्रजापतिश्चात्र व्यवस्थितानि बतान्याह, "ब्राह्मणस्यैव शूद्राबमभोज्यं परिकीर्तितम् । माहुक्का नदज्ञानाहाकूचे सकृत्यिवेत् ॥ अभ्यासे च तदम्यस्येदाममत्रमगर्हितम् । मत्या चिरात्रं कुर्वीत आक्रमभ्यासतवरेत्” इति ॥ जाताशौचेन मृताशौचेन वा संयुकस्य पुरुषस्थाचं सूतकात्रम् । तबिन्दा च मनुना दर्शिता,_ "सूतानी रजकस्थानं चोरल्याचं तथैवच । * रतेभ्योऽन्यत्र भोव्यानाः, इति मु. । + सक्षानं,-इति मु.। 39 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy