________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अ.]
प्रायश्चित्तकाण्डम् ।
२९६
तत्र कामतः तप्तकच्छ्रः, अभ्यासेतु कुभाण्डमहितपराकार) इति व्यवस्था । यत्तशनसोक्तम्,
"नरमांसं श्वमांमञ्च गोमांमञ्च तथैवच ।
भुक्का पञ्चनखानाञ्च महाशान्तपरनञ्चरेत्”-दति ॥ तदकामविषयम् । यत्पुनः शङ्खनोकम्,
"भुक्का चोभयतोदन्तान् तथैवैकशफानपि ।
सुक्षं गव्यं तथा भुक्का षण्मासान् व्रतमाचरेत्” इति ॥ तत्कामतोऽत्यन्ताभ्यासविषयम् । यच्च स्मृत्यन्तरोत्रम्,
“जग्ध्वा मांसं नराणञ्च विवराह खरं तथा । गवाश्वकुञ्जरोनाणां सर्वान् पञ्चनखांस्तथा ॥ क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात् संवत्सरव्रतम्” इति । नदत्यन्तानवच्छिन्नाभ्यासविषयम् । यदप्याङ्गिरसेनोक्रा,
"अभक्ष्याणामपेयानामलेह्यानाञ्च भोजने । रेतोमूत्रपुरोषाणां प्रायश्चित्तं कथं भवेत् ॥ पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः । एतेषामुदकं पौत्वा सप्तरात्रेण उड्यति"-इति ॥
* उष्ट्रगव्यं, इति मु। + यदप्यङ्गिरसोक्तम्.-इति मु.। (1) डपाच्य द्वादशाहानी त्यनेन पराकोऽभिहितः। पराकस्य दादशाहोपवासरूपत्वात् । तच्च मनुनोक्तम्,
“यतात्मनोऽप्रमत्तस्य दादशाहमभोजनम् । 'पराकोनाम कृच्छ्रोऽयं सर्वपापप्रणाशनः"-ति ।
For Private And Personal Use Only