SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ अ.] प्रायश्चित्तकाण्डम् । २९६ तत्र कामतः तप्तकच्छ्रः, अभ्यासेतु कुभाण्डमहितपराकार) इति व्यवस्था । यत्तशनसोक्तम्, "नरमांसं श्वमांमञ्च गोमांमञ्च तथैवच । भुक्का पञ्चनखानाञ्च महाशान्तपरनञ्चरेत्”-दति ॥ तदकामविषयम् । यत्पुनः शङ्खनोकम्, "भुक्का चोभयतोदन्तान् तथैवैकशफानपि । सुक्षं गव्यं तथा भुक्का षण्मासान् व्रतमाचरेत्” इति ॥ तत्कामतोऽत्यन्ताभ्यासविषयम् । यच्च स्मृत्यन्तरोत्रम्, “जग्ध्वा मांसं नराणञ्च विवराह खरं तथा । गवाश्वकुञ्जरोनाणां सर्वान् पञ्चनखांस्तथा ॥ क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात् संवत्सरव्रतम्” इति । नदत्यन्तानवच्छिन्नाभ्यासविषयम् । यदप्याङ्गिरसेनोक्रा, "अभक्ष्याणामपेयानामलेह्यानाञ्च भोजने । रेतोमूत्रपुरोषाणां प्रायश्चित्तं कथं भवेत् ॥ पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः । एतेषामुदकं पौत्वा सप्तरात्रेण उड्यति"-इति ॥ * उष्ट्रगव्यं, इति मु। + यदप्यङ्गिरसोक्तम्.-इति मु.। (1) डपाच्य द्वादशाहानी त्यनेन पराकोऽभिहितः। पराकस्य दादशाहोपवासरूपत्वात् । तच्च मनुनोक्तम्, “यतात्मनोऽप्रमत्तस्य दादशाहमभोजनम् । 'पराकोनाम कृच्छ्रोऽयं सर्वपापप्रणाशनः"-ति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy