SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परामरमाधवः। तदपि निरन्ध्यादित्यनेन समानविषयम् । तस्मात् यथोकम्य स्त्रीपरित्यागस्य न किञ्चिदाधकमस्ति । भारेण जनयेदित्यनेन प्रमितव्यभिचारवतौं प्रत्यभिहितम् । अथ भवितव्यभिचारा प्रत्याह,ब्राह्मणौ तु यदा गच्छेत् परपुंसा समन्विता ॥२८॥ सा तु मष्टा विनिर्दिया न तस्या गमनं पुनः । ভিআৰুৱা: হান্নান মিথিলা, "रक्षेत्कन्यां पिता विना पनिः पुत्रस्तु वार्द्धके । भावे सालयस्तेषां ज्ञातव्यं न स्त्रियाः कचित्" इति । मनुर पि. "पिला रचति कौमारे भर्ना रचति यौउने । पुत्रस्नु भ्याविरे भावे न स्त्री स्वातन्यमहति ॥ वान्ये पितु तिष्ठेत् पणिग्राहस्य यौवने । सुत्रस्य स्थाविरे भावे न स्वौ वातव्यमईति" इति ॥ अत्र प्रोकेभ्यो रसकेभ्यः पित्रादिभ्यो व्यतिरिकः पुमान्, परइत्युच्यते ! लेन पुंमा ममन्चिता, प्रीत्यतिशयद्योतक हास्यादिव्यवहारपुरमर मस्यगन्चिता, ब्राह्मणी स्त्री यदा केनचिड्याजेन ग्रामान्तरं देशान्तरं वा गला निवसेन्, सा नष्टेति विनिर्देण्या बन्धुमध्ये प्रस्थापनौया । न तु तस्याः पुनः स्वग्टहागमनमस्ति । ग्टहं प्रत्यागताऽपि निर्वामनीयेत्यर्थः । परपुरुषेण सह यथोक्रसमन्वयाभावेऽपि स्वालम्व्यम चिरं निर्गता स्त्री परित्याज्येत्याह, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy