SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । २७१ "कैवर्ती रजकों चैव वेणचर्मापजीविनीम् । प्राजापत्यविधानेन कृच्छ्रेणैकेन ड्यति"-इति । चर्मापजीविनौं गच्छनिति शेषः। तद्रेतःसेकात् प्रानिवृत्तिविषयम् । कापालिकस्त्रीगमने यम आह,-- "कापालिकाम्नभोकृणां तन्नारोगामिनां तथा । ज्ञानात् कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दवद्वयम्"-इति । जातिभेदेन गर्भाधाने चतुर्विंशतिमतेऽभिहितम्, "ब्राह्मणीगमने कृच्छ्रे गर्भ सान्तपनं चरेत् । राजौगर्भ पराकः स्यादैश्यागर्ने व्यहाधिकम् ॥ शुद्रागर्भ द्विजः कुर्यात्तच्चान्द्रायणव्रतम् । पण्डाल्यां गर्भमारोप्य गुरुतत्पव्रतञ्चरेत्" इति । विधवागमने चतुर्विंशतिमतेऽभिहितम्, "विधवागमने कृच्छ्रमहोरात्रसमन्नितम् । व्रतस्थागमने कृच्छं सपादन्तु समाचरेत्”-इति ॥ मुखमैथुने ढूशनसोकम् । “यस्तु पुनर्ब्राह्मणे धर्मपत्नीमुख मैथुनं सेवेत म दुष्यति, प्राजापत्येन शुयति”-इति । रजस्खलागमने सम्वत श्राह, "रजस्वलान्तु यो गच्छेद् गर्भिण पतितां तथा । तस्य पापविशुद्ध्यर्थमतिकृच्छ्रो विशोधकः” इति ॥ श्रापस्तम्बोऽपि, "उदयां यदि गच्छेत ब्राह्मणो मदमोहितः। * व्यहादिकम्, इति मु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy