SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । मातुः सपत्नौं' भगिनौमाचार्यतनयां तथा ॥ श्राचार्यपत्नौं वसुतां गच्छंस्तु गुरुतल्पगः” इति । तान्येतानि वचनानि नारदवचनवव्यवस्थापनौयानि(१) । यानि वनविषयएव न्यूनप्रायश्चित्तानि चान्द्रायणादौनि, तानि सम्बन्धकनौयस्त्वमाश्रित्य योजनौयानि । तच्च सम्बन्धकनौयस्त्वं सुमन्तुना प्रदर्शितम्। “पिढपत्न्यः सर्वामातरः, तद्भातरो मातुलाः, तद्भगिन्यश्च माखमारः, भगिनीसपत्न्यश्च भगिन्यः, तदपत्यं भागिनेयम् । अतोऽन्यथा सङ्कर कारणानि कृत्वाऽयाज्याः पतिताश्च भवन्ति” इति। अत्रातिदेशिकव्यपदेशदर्शनात् प्रायश्चित्ताल्पत्वं सिद्ध्यति । एतदेवाभिप्रेत्य सम्बत आह(२), “गुरोर्दुहितरं गत्वा खसुतां पितुरेवच । तस्या दुहितरञ्चैव चरेत् चान्द्रायणं व्रतम् ॥ सनाभिनौं मातुलानौं स्नुषां मातुः सनाभिनीम् । गच्छन्नेताः स्त्रियो मोहात् पराकेण विशुद्ध्यति ॥ सखिभायां समारुह्य श्वश्रूञ्चैव हि मानवः । अहोरात्रोषितो भूत्वा तप्तकृच्छ्रदयञ्चरेत् ॥ कुमारोगमने चैव व्रतमेतत् समादिशेत्”-दति । * पिटव्यपत्नों,-इति मु.। (१) माटवसा च श्वश्रूश्चेत्यादिनारदवचनवदित्यर्थः । तथाचैतानि वच. नान्यकामतोऽभ्यासे कामतः सकृद्मने च व्यवतिष्ठन्ते। (२) तथाचाल्पप्रायश्चित्तविधायकानि सम्बत दिवचनानि धातिदेशिकविषयाणौति भावः। 34 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy