SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४० 1] www. kobatirth.org प्रायवित्तकाण्डम् | 3 सुदूरात् परिहर्त्तव्यः कुर्व्वन् क्रौड़ां मृतस्तु यः । नागानां विप्रियं कुर्व्वन् दग्धश्वाप्यथ विद्युता || निगृहीतश्च योराज्ञा चोरदोषेण कुत्रचित् । परदारान् हरन्तश्च रोषात्तत्पतिभिर्हताः ॥ श्रमानेच सङ्कीर्णैश्चण्डालाद्यैव विग्रहम् । कृत्वा तैर्निहतास्तदृचण्डालादीन् ममाश्रिताः || क्रोधात् प्रायं विषं वहिं शस्त्रमुइन्धनं जलम् । गिरिवृक्षप्रपातञ्च ये कुर्व्वन्ति नराधमाः ॥ कुमोदजीविनोऽपि ये चालङ्कारवर्जिताः । मुखेभगाश्च ये केचित् क्लीवप्रायानपुंसकाः ॥ ब्रह्मदण्डहता ये च ये चैव ब्राह्मणैर्हताः । महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः ॥ पतितानां न दाहः स्यान्नान्येष्टिनीस्थिसञ्चयः । न चापातः पिण्डोवा का श्राद्धादिकं कचित् ॥ एतानि पतितानान्तु यः करोति विमोहितः । तप्तकृच्छ्रद्दयेनैव तस्य शुद्धिर्न चान्यथा" || विष्णुपुराणे,— Acharya Shri Kailassagarsuri Gyanmandir “भार्य्यपुत्रविहौनाच ह्यग्निसंस्कार वर्च्छिताः ॥ पक्षिणः प्रेतरूपेण ह्यन्तरिते प्रलम्बिता: । अग्निना भृगुपातेन ह्युद्दन्धेन जलेन वा ॥ दन्तिभिः श्टङ्गिभिर्व्वऽपि विषेण गरलेन वा । चोरान्यजाति चण्डालैरणे वाऽपि हता ये ॥ For Private And Personal Use Only ܐ
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy