________________
Shri Mahavir Jain Aradhana Kendra
४०
1]
www. kobatirth.org
प्रायवित्तकाण्डम् |
3
सुदूरात् परिहर्त्तव्यः कुर्व्वन् क्रौड़ां मृतस्तु यः । नागानां विप्रियं कुर्व्वन् दग्धश्वाप्यथ विद्युता || निगृहीतश्च योराज्ञा चोरदोषेण कुत्रचित् । परदारान् हरन्तश्च रोषात्तत्पतिभिर्हताः ॥ श्रमानेच सङ्कीर्णैश्चण्डालाद्यैव विग्रहम् । कृत्वा तैर्निहतास्तदृचण्डालादीन् ममाश्रिताः || क्रोधात् प्रायं विषं वहिं शस्त्रमुइन्धनं जलम् । गिरिवृक्षप्रपातञ्च ये कुर्व्वन्ति नराधमाः ॥ कुमोदजीविनोऽपि ये चालङ्कारवर्जिताः । मुखेभगाश्च ये केचित् क्लीवप्रायानपुंसकाः ॥ ब्रह्मदण्डहता ये च ये चैव ब्राह्मणैर्हताः । महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः ॥ पतितानां न दाहः स्यान्नान्येष्टिनीस्थिसञ्चयः । न चापातः पिण्डोवा का श्राद्धादिकं कचित् ॥ एतानि पतितानान्तु यः करोति विमोहितः । तप्तकृच्छ्रद्दयेनैव तस्य शुद्धिर्न चान्यथा" ||
विष्णुपुराणे,—
Acharya Shri Kailassagarsuri Gyanmandir
“भार्य्यपुत्रविहौनाच ह्यग्निसंस्कार वर्च्छिताः ॥
पक्षिणः प्रेतरूपेण ह्यन्तरिते प्रलम्बिता: ।
अग्निना भृगुपातेन ह्युद्दन्धेन जलेन वा ॥ दन्तिभिः श्टङ्गिभिर्व्वऽपि विषेण गरलेन वा । चोरान्यजाति चण्डालैरणे वाऽपि हता ये ॥
For Private And Personal Use Only
ܐ