SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। यषणकामकृतस्य मूलवचनेन चन्द्राय दयं विंशतिगावखाभिहिताः, तचापि तस्य रेतःसेकपर्थनगमने विषयवादेकचान्द्रायणवचनानां च रेतःमेकात् प्रागेव निवृत्ती योजनीयवान कोऽपि विरोधः । यदपि चतुर्विंशतिमतेऽभिहितम, "पिव्यधारभार्याध भगिनौं मातुरेवच । श्वश्रूमारुन धात्रौच समझच्छं समाचरेत्”-त ॥ पदपि सम्वर्तनाभिषितम् "भगिनौं मातुराप्तां च स्वमारं चान्यमाबजाम् । एता गत्वा स्त्रियोमहात्सप्तशाच्छं समाचरेत्” इति ॥ एतदुभयमारोहणपर्यन्तं प्रवृत्तस्य योनिलिङ्गसम्बन्धात् प्राङ निवृत्तौ द्रष्टव्यम् । जननौयतिरिपिहभाऱ्यांगमने प्रायश्चित्तमाह,पिटदारान् समारुध मातुरातान्तु भ्रातजाम्। गुरुपत्नी खुषाश्चैव भ्रातृभायां तथैवच ॥११॥ मातुलानों सगावाश्च प्राजापत्यवयश्चरेत् । गोदयं दक्षिण दद्यात् शुाते नाच संशयः॥१२॥ इति॥ पिनदाराः जननौव्यतिरिकाः पित्भार्या असवर्णः सवर्णय। मातुराप्ता मातुः प्रियमखौ। भाजा ज्येष्ठस्य कमिष्ठस्य वा सुता। गुरुमन्दो हि मुख्यया वृत्या पितरमाचष्टे । तथा च मनुः, • दावा, इति भा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy