________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'२५8
पराशरमाधवः।
[१० ब०।
उशनाऽपि । “खट्वाङ्गधारौ गुरुतल्पगः सधणं शिप्रमुत्कृत्य नसतौं दिशमंञलिनाऽऽदाय* ब्रजेदानिपातात्" इति । शङ्खलिखितावपि । “चुरेण शिनवृषणावुल्हात्यादायावेक्षमाणो व्रजेत्”इति । एवं गच्छन् यत्र कुद्यादिना प्रतिबध्यते, तत्रैवामरणान्तं तिष्ठेत् । तदाह वशिष्ठः । “मवृषणं शिश्नमुत्कृत्यांजलावाधाय दक्षिणभिमुखो गच्छेत् । यत्रैव प्रतिहतस्तचैव तिछेदाप्राणविमोकात्।" इति ।
अज्ञानकृताभ्यामाज्ज्ञानकृतमकजननौगमनेऽपि पूर्वोकादधिकक्लेशोत्पादकं व्रतविशेषं वभिष्ठ आह । “निष्कालकोघताभ्यको गोमयेनामिना पादप्रमृत्यात्मानं दाहयेत्, पूतो भवतीति विज्ञायते"इति ॥ केशाः शिरस्यवस्थिता अलकाः, के अलकाः कालकाः, निर्गताः कालका यस्मादसौ निष्कालकः, मुण्डितभिरा इत्यर्थः । ___ जन्वस्य बधस्य कामकृतसद्गमनविषयत्वे ततोऽभ्यधिकलशप्रदस्य वधान्तरस्याभावात् कामकृताभ्यासे प्रायश्चित्तं न स्यादिति चेत् । जैवम् । गोमयस्यैवेषदाद्रलातिशुष्कत्वादिभेदेन चिरक्षिप्रदाहिनो बधभेदस्य कल्पनीयत्वात्(१) । यत्तु शिश्नच्छेदादिबधान
* दिशामालाबाधाय,--इति मु. । + दाप्रलयात्, इति शा।
तान्तरस्थाभावात्,-इति सु.।
(१) अतिशुष्कगोमयामिना क्षिप्रदाहेन वधोनिष्यद्यते । षदाईगोमयामिना तु चिरदाहेनैव बधोनिष्य द्यते। क्षिपदाहापेक्षया विरदाहे
शाधिक्य मिति भावः ।
For Private And Personal Use Only