SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० प.] प्रायश्चित्तकाण्डम्। २०१ पूर्व पक्षम् । विपरीतमेकेषाम् (१) । एष चान्द्रायणीमामः"--इति । एकेषां भुनौनां मते पूर्वोत्तात् पिपीलिकामध्यपक्षाविपरीतं यवमध्यचान्द्रायणम् । तच्च मनुचिस्पष्टमाह, "एतमेव विधिं कृत्स्नमाचरेत् यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणव्रतम्-इति” । "तदेतच्चान्द्रायणदयं देवलोऽप्याह। “चान्द्रायणं दिविधं यवमध्यं पिपीलिकामध्यमिति। एकग्रासममावस्यादि यवमध्यम् । पञ्चदश यामान् पौर्णमास्यादि पिपीलिकामध्यम्” इति । यमोऽपि । "प्रथातश्चान्द्रायणकल्पं व्याख्यास्यामः । तद्यथा,- . पौर्णमास्थामुपेतस्तु ब्राह्मण: सुसमाहितः । केशमश्रूणि लोमानि कक्षोपस्थं च वापयेत् । यथाविधि ततः कृत्वा रोयात् सुसमाहितः । मधु मांमञ्च लवणं एक्लवासांसि वर्जयेत् ॥ स्त्रीशूद्रौ नाभिभाषेत सत्यवादी च संयतः । पालाशं धारयेद्दण्डं शुचि चर्म च मेखलाम् ॥ * नास्त्ययमंशामुदितातिरिक्त पुस्तकेषु । + नास्त्ययं श्लोकः मु० पुस्तके । + शुचिमौजौ,-इति शा। (१) शुलप्रतिपदमारभ्यैकैकग्रासवद्या पौर्णमास्यां पञ्चदश ग्रासान् भुनौत, ततः कृष्णप्रतिपदाकैकग्रासहासेनामावस्यायामुपवसेदिति विपरीतमित्यर्थः । 31 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy