SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra द्विगुणम् । ० ।] प्रायवित्तकाण्डम् | २३१ गोहत्याया यद्द्व्रतमभिहितं तस्य व्रतस्य पादमेकैकः पुरुषो - ऽनुतिष्ठेत्। एतच्चाकामकारविषयम् । देवादित्यभिधानात् । कामकारे www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir “एकं नतां बहूनां तु यथोक्ता द्विगुणोदमः” - इति --- स्मृत्यन्तरेऽभिधानात् । सर्पव्याघ्रहतेम्बित्यत्र सर्पादिभिर्गवि हते प्रत्यवायो नास्तीत्युक्तम् । पुरुषप्रहारेण हते त्वस्ति प्रत्यवाय: । यत्र बहुषु निमित्तेषु सन्देहः, तत्र बधनिमित्तं कथं निश्चेयमित्याशङ्का लिङ्ग विशेषैरित्यभिप्रेत्य लिङ्गानि प्रदर्शयति -- ते तु रुधिरं दृश्यं व्याधिग्रस्तः कृशेो भवेत् । लाला भवति दष्टेषु एवमन्वेषणं भवेत् ॥ ५० ॥ इति । ** यत्र रुधिरं दृश्यते, तत्र प्रहारो निमित्तमिति निश्चेतव्यम् । कार्श्वमाचोपलम्भे व्याधिर्मृतिहेतुः । जालादर्शने सर्पदंशनं निमित्तम् । एवमन्यैरपि तच तचोदितेर्लिङ्गेर्निमित्तखरूपमन्विष्य निश्चेतव्यम् । भ्टङ्गादिभङ्गादौ मरणाभावेऽपि प्रायवित्तविशेषमभिहितम् * । श्रस्वं वाह्यावयवभङ्गे, यदा त्वन्तरावयवभङ्गो न विस्पष्टः तदा कथमित्याशय तनिश्चय हेतु लिङ्गविशेषं दर्शयति, - ग्रासार्थं चोदिता वाऽपि अध्वानं नैव गच्छति । इति । छात्र, प्रायवित्तविशेषोऽभिहितः, -इति पाठेो भवितुं युक्तः । + ध्वानं चैव गच्छति, इति मु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy