SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६अ। प्रायश्चित्तकाण्डम् । २१६ बन्धने चरेदित्यनेनेदं प्रायश्चित्तमुपवर्णितं, तथाप्यत्र बन्धनयोग्यायोग्यरज्जुविवेकविकोर्षया तस्यैव पुनरनुवाद इत्यदोषः । यद्दा, पूर्वोकस्यैव प्रायश्चित्तस्य विहितरज्जुबन्धविषयत्वमनेन समर्प्यते । निषिद्धरनुबन्धने तु मंपूर्ण कृच्छ्रमवगन्तव्यम् । तत्र तानद्दान् रज्जु विशेषान् दर्शयति, न नारिकेलै न च शाणपाशेन चापि मौञ्जैन च वल्कशृङ्खलैः। एतैस्तु गावो न निबन्धनौया बध्वाऽपि तिष्ठेत् परशुं गृहीत्वा ॥ ३३ ॥ वल्कानि वंशादिजनितानि । टङ्खलान्ययस्ताम्रादिनिर्मितानि । नारिकेलादिभिर्गावो न बन्धनौयाः। यदि दामान्तरामम्भवादेतैर्दामभिर्व्यध्येरन्, तदा तबिमित्तोपद्रवप्रसङ्गोभवत्यतस्तच्छेत्तुं हस्तेन परशं ग्टहीत्वा मावधानस्तिष्ठेत् । नारिकेलादिभिः, कापीसतन्त्वादिजन्या दृढ़ा रज्जवः सर्व्वा उपलक्ष्यन्ते (१) । अतएवाङ्गिराः, "न नारिकेलेन च फालकेन न मौचिना नापि च वल्कलेन । * 'नारिकेल,-स्थाने 'नालिकेर'-इति पाठो मुद्रितपुस्तके सर्वत्र । । यदि बन्धनीया,-इति मु.। 1 वसनादिजनितानि,-इति मु. (१) तथाच नारिकेलादिग्रहणं प्रदर्शनार्थ, यया कदाचिया रज्या गावान बन्धनीयाः,-इति तात्पर्यम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy