SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०७ परापूरमाधवः । [ । पादेङ्गरामवपनं दिपादे श्मश्रुणेऽपि च । विपादे तु शिखावज सशिखन्तु निपातने॥१४॥ इति । रोमवपनेन* नखनिकृन्तनमप्युपलक्ष्यते । नितरां पातनं निपातनम् । सम्पूर्णस्य सचेतनस्य गर्भस्य बधे इत्यर्थः । इदं चतुर्विधं वपनं प्रङ्खोऽप्याह, “रोमाणि प्रथमे पादे द्विपादे श्मश्रुवापनम् । पादहीने शिखावज सशिखन्तु निपातने"-इति ॥ नखनिकृन्तनं आपस्तम्ब श्राह,-- “पादे तु नखरोमाणि दिपादे माश्रुवापनम् । त्रिपादे तु शिखा धार्या चतुर्थे मशिखं स्मृतम्”-दूति ॥ वपनविशेषवचत व्यवस्थितान् दानविशेषानाह,पादे वस्त्रयुगच्चैव दिपादे कांस्यभाजनम् । चिपादे गोषं दद्याच्चतुर्थे गेोदयं स्मृतम् ॥१५॥ इति ॥ गोषो । बलौवर्द्धः । दिपादे कांस्यभाजनमशकस्य, शनस्य त्वर्द्धसुवर्णम् । तदाह गङ्खः, ___ "कृच्छ्रपादे वस्त्रदानं कृच्छाई काञ्चनं तथा (१) । • रोमपदेन, इति मु०।। + कृच्छ्रमईन्तु काञ्चनम्, इति शा० | (१) कृच्छाई काञ्चनं तथेत्यनेन काञ्चनाईदानं विधीयते, तथेत्यनेन घाईस्य परामर्शात् । यद्यपि काशनपूब्दः स्वर्णमात्रवाची, स्वर्णस्य चाईसम्भवः तस्य परिमाणापेक्षत्वात, स्वर्णस्य च परिमाणविशेघाभावात्, तथापि उक्तादेव हेतोः काञ्चनाब्दस्य परिमाणविशेषावच्छिन्न खर्गा पर त्वमङ्गीकर्तव्यम्। तथाच, “पञ्चकृष्णलाकोभाषस्ते सुवर्गास्त घोड़ा'-इत्युक्तर गीतिरतिकापरिगितं वर्णमित्र काश्चनगरे । गाहाम्। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy