SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६. प.] प्रायश्चित्तकाण्डम्। “मायं सङ्गोपनार्थन्तु न दुथेद्रोधवन्धयोः" - इति । लगुड़ादिभिर्निपातने प्रायश्चित्तमाह,दण्डादूई यदन्येन प्रहाराद्यदि पातयेत्। प्रायश्चित्तं यथा प्रोक्तं द्विगुणं गोव्रतं चरेत् ॥२॥ इति॥ दण्डस्य लक्षणम्, “अङ्गुष्ठमात्र"-इत्यनेन वक्ष्यति । तस्मात् दण्डादूर्द्धमधिकप्रमाणेनेत्यर्थः। अन्येन लगुड़ादिना, पातयेन्मारयेत् । अकामझते गोनधे यत् प्रायश्चित्तं पूवाध्याये प्रोत, तदेवात्र द्विगुणीभूतमाचरेत् । इदानी प्रायश्चित्तविशेषानभिधातुमन्यानि बधनिमित्तान्युपन्यस्यति,रोधबन्धनयोत्राणि घातश्चेति चतुबिधः । इति ॥ बनिमित्तविशेषः । चतुर्विधान् रोधादिवधान् स्वयमेव स्पष्टौकरिष्यति । तेषु बधेषु प्रायश्चित्तान्याह,एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥३॥ योवेषु पादहीनं स्याचरेत् सर्व निपातने । इति ॥ पूर्वाध्यायोकप्राजापत्यव्रतस्य पादभेदेन रोधादिबधेषु प्राय * दिगुणं गोवधे चरेत्,-इति मु.। + चतुर्विधम्, इति मु' । 26 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy