SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । १६१. “उपपातकसंयुको गोनो मासं यवान् पिवेत् । कृतवापोवसेगोष्ठे चर्मणाऽऽट्रैण संवृतः ॥ चतुर्थकालमत्रीयादवारलवणं १) मितम् । गोमूत्रेण चरेस्नानं दो मासौ नियतेन्द्रियः ॥ दिवाऽनुगच्छेत्ता गास्तु तिष्ठन्नूई रजः पिवेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनौ (२) भवेत् ॥ तिष्ठन्तोषु च तिष्ठेत्तु ब्रजन्तीष्वप्यनुबजेत् । श्रामौनास्वपि चासौनो नियतो वौतमत्मरः ।। अातुरामभियुक्तां वा चौरव्याघ्रादिभिर्भय:(३) । पतितां पङ्कलग्नां वा सर्वप्राणैर्विमोक्षयेत् ॥ उष्णे वर्षति भौते वा मास्ते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरक्षणं तु कितः ॥ प्रात्मनो यदि वाऽन्येषां ग्टहे क्षेत्रे खलेऽपि वा । (१) "मुनिभिरिपूनं प्रोक्तं विप्राणां मर्यवासिना नित्यम् । अहनि च तथा तमखिन्यां साईप्रहरयामान्तः" इति कात्यायनेन प्रत्यहं कालदये भोजनविधानात् भोजनकालत्रयमतिक्रम्य चतुर्थकालं प्राप्य सन्नीयात् । तेन पूर्वदिने उपोष्य परदिने रात्रौ भुऔतेत्यर्थः । अक्षारलवणं क्षार लवणभिन्नम् । क्षारं राजिकादि, लवणं सैन्धवादि । अक्षार लवणम कृधिमालवणं, जत्तु सैन्धवादीति केचित् । (२) वौरासनमुक्तं विष्णुधर्मोत्तरे । “उस्थितम्त दिवा तिछेदुपविष्टस्तथा निशि । रतदौरासनं प्रोक्तमनाश्रित्योपवेशनम्'- इति । (३) भयभयनिमित्तैश्चौर व्याघ्रादिभिरभियुक्तामाक्रान्तामित्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy