SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । १७६ “प्रायश्चित्तं यदानातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियः कुर्यादर्दू वैश्यः समाचरेत् । शूद्रः समाचरेत् पादमशेषेष्वपि पामसु”-इति । इत्यं प्रायश्चित्तिना कर्त्तव्यमुपस्थानं उपस्थेया परिषञ्चेत्युभयं निरूपितम् । अथ व्रतादेशनं निरूपणीयं, तस्थोपस्थानानन्तरभावित्वात् । अनन्तरभावश्चाङ्गिरसा दर्शितः, “उपस्थानं बतादेशः खौचाशुद्धिप्रकाशनम् । प्रायश्चित्तं चतुष्कञ्च विहितं धर्मकर्दभिः" इति । तदेतद्वतादेशनं राजानुमत्या कर्त्तव्यमित्याह,राज्ञश्चानुमते स्थित्वा प्रायश्चित्तं विनिर्दिशेत् । स्वयमेव न कर्त्तव्यं कर्तव्या स्वल्यनिष्कृतिः ॥२८॥ अत्र गोबधस्य प्रकृतत्वात् नमारभ्याधिकेषु पापेषु राजानुचयेव व्रतं निर्दिशेत् । न तु राजानं वञ्चयित्वा वयं तत् कर्त्तव्यम् । गोबधादल्पेषु तु पापेषु विनाऽपि राजानुज्ञां निष्कृतिर्दातं शक्यते । एतञ्च देवलोऽप्याह, "याचितस्तेन चेत् पापे ब्राह्मण: पापभौरुणा । निष्कृतिं व्यवहारार्थं कुर्यात्तस्मै नपाज्ञया । स्वयं च ब्राह्मणैः कृच्छ्रमल्यदोषे विधीयते । राजा च ब्राह्मणश्चैव महत्सु सुपरौक्ष्य च” इति ॥ हारीतोऽपि. “राजोऽनुमतिमाश्रित्य प्रायश्चित्तानि दापयेत् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy