SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ० ।] www. kobatirth.org प्रायवित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir विद्यमानाऽप्युपहतिर्यच न दृष्टा, तत्र तदर्शनात् पूर्वं शुद्धमेव तदस्तु । तदाच सएव, " त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । श्रदृष्टमद्भिर्निर्णितं यच्च वाचा प्रशस्यते” – इति ॥ याज्ञवल्क्योऽपि - "वाक्शस्तमम्बुनिर्णिक्रमदृष्टञ्च सदा शुचि” | येयं पूर्वोका द्धिः, सा सर्वाऽप्यनापद्विषयेत्यभिप्रेत्याह " १४८ देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि । रश्चेदेव स्वदेहादि* पश्चाद्धर्मं समाचरेत् ॥ ३६ ॥ * स्वदेहामि, — इति मु० । एवं परत्र | देशभङ्गः परसैन्यापादितः । प्रवासस्तीर्थयात्रादौ परगृहाद्यवस्थानम् । व्याधयो ज्वरादयः । व्यसनानि स्वामिकोपादिजनितानि(९) । एतेषु प्राप्तेषु श्रद्धाजाद्येन शुद्धाशुद्धी न विचारयितव्ये, किं तर्हि शुचिभिराचिभिर्वा द्रव्यैरात्मपुत्रकलत्रादीनां यथा रक्षा भवति तथा कृत्वा शान्तायामापदि पखाद्द्रव्यशुद्ध्यादिरूपं शास्त्रोकं धर्ममाचरेत् । रचेदेव स्वदेहादीत्यमुमर्थं प्रपञ्चयति, For Private And Personal Use Only (१) तथाच व्यसनपरेमात्र खामिकोपादिजनिता विपदुष्यते । स्वामिकार्य्यजमितानि - इति पाठे खामिकार्व्यजनिता विपदेवार्थः ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy