________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्तकाहम् ।
१३५
“पादौ शूची ब्राह्मणानामजाश्वस्थ मुखं शधि।
गवां पृष्ठानि मेध्यानि सर्वगात्राणि योषिताम्" इति॥ सुमन्तुः । “स्त्रीबालमशकमक्षिकामार्जारमूषिकाच्छायाऽऽसनशयनयानाम्बुविग्रुषो नित्यं मेध्याः” इति । वृहस्पतिहारोतो,
"मार्जारश्चैव दौं १ मारुतश्च सदा शुचिः" इति। शङ्खः । “मार्जारश्चंक्रमे रुचिः" इति । मनुः,
"नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् ।
ब्रह्मचारिगतं भै नित्यं मेध्यमिति थितिः” इति॥ यमः,
"श्रासनं भयनं यानं स्त्रीमुखं कुतपशरम् । न दूषयन्ति विहांसो यज्ञेषु चममं तथा ॥ गोरजोविप्रधश्छाया मक्षिकाः शलभाः कुमाः । अश्वोहस्तौ रणछत्रं रथ्मयश्चन्द्रसूर्ययोः । भूमिरमिरजोवायुरापोदधि तं पयः । सळण्येतानि शुद्धानि स्पर्भ मेध्यानि नित्यशः ।। श्रापः शुद्धा भूमिगताः शुचिनारी पतिव्रता ।
चिर्धर्मपरोराजा सन्तुष्टो ब्राह्मणः शुचिः ॥ नित्यमास्यं चिः स्वौणं शकुनिः फणपातने।
प्रश्नोत्तरे शचिर्विन्दु:* श्वा मृगयहणे हचिः" इति। पैठौनसिरपि । “स्त्रीणां मुखं रतिसंसर्ग" इति। वसिष्ठाति
* प्रसवे तु शुचिर्वत्सः, इति मु. । स्त्रीमुखं रतिसंसर्गे श्वा मगग्रहणे शुचिः,-इति मु० ।
19
For Private And Personal Use Only