SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तकाहम् । १३५ “पादौ शूची ब्राह्मणानामजाश्वस्थ मुखं शधि। गवां पृष्ठानि मेध्यानि सर्वगात्राणि योषिताम्" इति॥ सुमन्तुः । “स्त्रीबालमशकमक्षिकामार्जारमूषिकाच्छायाऽऽसनशयनयानाम्बुविग्रुषो नित्यं मेध्याः” इति । वृहस्पतिहारोतो, "मार्जारश्चैव दौं १ मारुतश्च सदा शुचिः" इति। शङ्खः । “मार्जारश्चंक्रमे रुचिः" इति । मनुः, "नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । ब्रह्मचारिगतं भै नित्यं मेध्यमिति थितिः” इति॥ यमः, "श्रासनं भयनं यानं स्त्रीमुखं कुतपशरम् । न दूषयन्ति विहांसो यज्ञेषु चममं तथा ॥ गोरजोविप्रधश्छाया मक्षिकाः शलभाः कुमाः । अश्वोहस्तौ रणछत्रं रथ्मयश्चन्द्रसूर्ययोः । भूमिरमिरजोवायुरापोदधि तं पयः । सळण्येतानि शुद्धानि स्पर्भ मेध्यानि नित्यशः ।। श्रापः शुद्धा भूमिगताः शुचिनारी पतिव्रता । चिर्धर्मपरोराजा सन्तुष्टो ब्राह्मणः शुचिः ॥ नित्यमास्यं चिः स्वौणं शकुनिः फणपातने। प्रश्नोत्तरे शचिर्विन्दु:* श्वा मृगयहणे हचिः" इति। पैठौनसिरपि । “स्त्रीणां मुखं रतिसंसर्ग" इति। वसिष्ठाति * प्रसवे तु शुचिर्वत्सः, इति मु. । स्त्रीमुखं रतिसंसर्गे श्वा मगग्रहणे शुचिः,-इति मु० । 19 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy